SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ४४ त्रिदश-तरङ्गिणी तुहिनं-हिमं, तुहिनरोंचि:-चन्द्रस्तयो रोचिष इव रोचिषो वपु:कान्तयो यासां ताः । हे पुण्यशकटमहावृषभ !। कर्ममलरहितं कुविति भावः । भ्रमरनव्यकान्तिभिर्दुविकल्पोद्भवैरथैः । १३॥ सदन ! सदनघोद्यत्-श्रेयसां श्रीअनन्ता-.. .. ऽगमनगमनयश्रीभ्राजमानाऽऽगमाब्धे !। शमद ! शमऽदरं मे श्रायसं कल्मषाणां, .. वितर वितरणे यत्त्वं क्षमोऽसीहितानाम् ॥१४॥ सन्ति-प्रशस्यानि, अनघानि-पापानुबन्धरहितानि, उद्गच्छन्ति यानि श्रेयांसि तेषां सदन !। अगमना-आगमस्य शाश्वतत्वेनाऽगत्वरा, गमा:-सदशपाठाः, नयाश्च नैगमाद्यास्तेषां श्रिया भ्राजमान आगमसमुद्रो यस्य । हे कल्मषाणां शमद !। श्रेयस इदं अणि श्रायसं 'देविकाशिशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः' [सि०७।४।३] इत्यात्त्वम् ॥१४॥ विबुधविबुधराज्या धर्मनाथाऽघ्रियुग्मं, महितमहितवह नौ वारिदं ते नमन् स्यात् । जनितजनिततश्रीर्योगिवृन्दस्य चेत: सरसि सरसिजाभं तन्नमस्यं तदेव ।।१५।। विशेषेण बुधा:-सुधियः सम्यग्दृश इति भावः। ते च ते विबुधा-देवाश्च तेषां सज्या । बाह्याभ्यन्तरभेदभिन्नवैरि। जनिता जनेर्जन्मनस्तता परिणावपि (मेपि) भवान्तरेप्युपलभ्या वा श्री:शोभा सफलता वा येन । जिननमनादिभिरेव नृजन्मनः सश्रीकत्वात्सफलत्वाच्च। तस्माद्धेत्तोः नमस्कासहं तदेव अघ्रियुग्म हितार्थिनामिति शेषः ।।१५।। सदय ! सदययोगाद् यस्य विश्वाागिवर्गे, महिममहि ! महश्रीवर्ष ! शान्ले ! प्रभुस्त्वं । "Aho Shrut.Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy