SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सहस्रावधानिश्रीमुनिसुन्दरसूरिसत्तमनिर्मिता त्रिदशतरङ्गिणी॥ श्रीअभिनन्दनजिनस्तोत्ररत्नम् ४ *........चापलम् , त्वया जिनेन्दो ! मनसः समन्ततः । ममापि तद्दोषमिमं हरेति यं, कपिनन्नर्थयतेऽङ्कदम्भतः ॥५॥ वंशस्थम् न नाममात्रेण बभूव सिद्धार्थेति प्रसिद्धा जननी यदीया ।। पुमर्थसीमाऽव्ययशर्मलाभात् , तत्त्वार्थतोऽपि देवताज्जिनोऽयम् ॥६॥ उपजातिः न दैवतानां मितिरत्र वर्तते, य एव तु स्तोत्रममीषु चाहति । अभीष्टदानाव्यभिचारनिर्णयात् , तमाभवं श्रीअभिनन्दनं स्तवै ॥७॥ वंश० महर्षयो यस्य गुणाननेकशो, मुदा स्तुवन्तः समतां ययुः प्रभोः ।। विभिद्य सद्यो ममतां स सर्वतो, ददातु देवो मम तां प्रणेमुषः ॥८॥ वंश० एवं श्रीअभिनन्दनं जिनपति यः संस्तुते कालिका यशाश्रमसेवितांहिकमलं कल्याणमालालयम् । शकालीमुनिसुन्दरस्तुतिततीरहन्नदृष्टद्विषो, जित्वा स्यादचिरात्पदं स सुकृती सर्वेष्टसौख्यश्रियाम् ॥९॥ शार्दूल. इति श्रीयुगप्र० नुगामिन्यां तद्विनेयश्रीमुनिसुन्दरसूरिहृदयहिम० त्रिदशतरङ्गिण्याम् । जयश्यङ्कायां प्रथमे जिनादिस्तोत्ररत्नको० श्रोतसि वर्त० हृदे चतुर्थश्रीअभिनन्दनजिनस्तोरत्ननामा चतुर्थो मूलतश्च तरङ्ग ॥ अथ श्रीसुमतिजिनस्तोत्ररत्नम् ५ ( वैतालीयम् ) सुमतिस्तनुतां जयश्रियं, मम भाव द्विषतो जिगीषतः । __ कुमतानि विहाय यं भजन् , लभते भव्यजनोऽर्थिताः श्रियः ॥१॥ * एतदन्तः ग्रन्थस्याऽस्य आदिभागः नोपलभ्यते । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy