SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सञ्चयः २३ येन जन्मशिववम॑गमाभ्यां, भूषिता किल मणीवलयाभ्याम् । मार्गशुक्लदशमी रमणीव, श्रीअरो भवहरोऽस्तु ममाऽसौ ॥११॥ स्वागता श्रीमल्लिजन्मवतकेवलानि, तथा नमिक्षानमरत्रतं च । यस्यामनायन्त सिता सहस्य, सैकादशी म्यान्नहि कस्य शस्या ! ॥१२॥ उपजाति: मार्गमासि विशदा चतुर्दशी शम्भवस्य जनुषाऽहंतोऽननि । इन्द्रवृन्दमहिता हितोल्लसन् - नारकावधिजगज्जनोत्सवा ॥१३॥ रथोद्धता सा मार्गशीर्पस्य कथं न राका, स्याच्चित्रकृचत्र बभूव भाग्यात् । गुणैदः संयम एव मुक्ते-निवन्धनं श्री जिनशम्भवस्य ॥१४॥ उपजातिः। मार्गशीर्षः ॥२॥ यत्राश्वसेननरनाथगृहं महर्या, स्वागमेन च जितत्रिदिवं विरेजे। सा पौषकृष्णदशमी जिनपार्श्वनन्म _पूता पवित्रयतु मानसमस्मदीयम् ॥१५॥ वसन्ततिलका राज्य परित्यज्य बभार सारं, पाधो जिनो यत्र चरित्रभारम् । पौषस्य कृष्णामपि पुण्यरूपामेकादशी तां मनभा स्मरामि ।।१६।। इन्द्रवजा तैषस्याद्यद्वादशीलब्धजन्मा, योऽभद्भमेkषण भारतस्य । सेबे द्युत्याऽपास्तचन्द्रप्रभस्ये, त्यस्यांही श्रीदेवचन्द्रप्रभस्य ॥१७॥ शालिनी पौघमास्यविशदत्रयोदशीप्राप्तसंयमरमासमागमम् । अष्टमं जिनमहा (था)ष्टकर्मभीवा रणं शरणमाश्रथाम्यहम् ॥१८॥ रथोद्धता चतुर्दशी शीतलकेवलाप्त्या, पोषस्य कृष्णाऽसुमतां मताऽभूतु । मन्ये ततः सर्वजनेऽपि भते ष्टेति प्रसिद्धा सकलाऽ प माऽऽसीत् ॥१९॥ उ जातिः "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy