SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राज्ञा साहसमवलम्व्य पृष्टम् । " त्वं कः ?" " अहम् अस्य पुरस्य राज्ञो रक्षकः ।" " राज्ञः कष्ट कथं न स्फेटये ? तदा अवलोकितम् । “ राजा महामूर्को जातः । देवदमणिसंवादः कथं क्रियते ! एक आयोऽस्ति । यदि करोति तदा कथयामि !" त्वं कथय ।" " राज्ञोऽये कथयिष्यामि ।" तदा राजा चरणौ पतितः । " अहं विक्रमादित्यः।" " अझ इन्द्रम्य स्वर्गे नृत्यावसरोऽभ्या अस्ति । तत्र सा यास्यति । त्वमपि तत्र याहि । तत्र कोऽप्युपायो लमिष्यते।" राजा अग्निवेतालबलेन स्वर्गे यतः । इन्द्रास्थाने देवदमण्या नृत्यमारब्धम् । अग्निवेतालेन भ्रमररूपं हल्या तम्या नृत्यन्त्याः शिरसश्चम्पकपुष्पतोड ११ त्रोडितम् । पतता तम्या नू पुर" भमम् । राज्ञा तोडरं न पुरं" भन्नं गृहीतम् । तृतीय राज्ञा स्वयं हस्तं दत्तम् इन्द्रस्य तस्या बीटकमपि गृहीतम् । तया व्यग्रया न दृष्टम् । राज्ञा गृहीतम् । गृहे समागतं द्वयम् । विमाते द्वयोः क्रीडा जाता। राजा न जागर्ति । जागरितः । नया कथितम् । “ अद्य राजन् ! निद्रा घनतरा !" तदा राज्ञा कथितम् । “ अद्य रात्रौ इन्द्रेण निमन्त्रितः । नृत्ये गतः । सा सर्वगर्वा शरीरं न संघरति ।" तदा तोडरं गृहीतं दर्शितं तस्यास्तदा मनश्चिन्तितपाशका" चुकिता सा । एकवेलं जातम् । नूपुर २ चीटकं ३ त्रयं दर्शितम् । त्रिवेलं तेन सङ्केतेन पाशका चुकिता, जिता, परिणीता ।। प्रथमो दण्डो जातः ।। २१०. स्फेटयः. २११. मूषों. २१२. लभष्यति. २१३. शिरस बंपक. २१४. नूपरं. २१५. राज्ञ. २१६. जाता. २१७, मन:चिंतित . २१८. नूपर. २१५. प्रथम. For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy