SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ कस्य वा न मुद्देऽध्यात्मतत्चालोकोऽस्य सत्कृतिः । श्रीन्यायविजयाख्यस्य जैनाचार्यस्य सत्कवेः १ ३८ नहि पालादन्यो योगो जैनमुनेर्मतः । स तु पातञ्जलं तत्रमिति को वा वदेद् दृढम् ? आसीत् पतञ्जलेः पूर्व महावीरो हि योगिराट् । संसारक्लेश विध्वंसी योगस्तेन प्रपश्चितः तन्मालम्बिनish मुनयस्तमुपादिशन् । श्रीन्यायfornisप्येष बोधयत्यत्र तन्मतम् जयतु जयतु जैनं प्राक्तनं योगत तरतु तरतु विश्वं तेन संसार- दुःखम् । भवतु नयनमार्गेऽध्यात्मत चावलोकानिधिरखिलजनानां मानसेsब्धौ निमनः ता. २२-७-२० मैसूर } Aho! Shrutgyanam शामशास्त्री । ॥ ३ ॥ ॥ ४ ॥ ॥५॥ ॥ ६ ॥ ॥ ७ ॥
SR No.009674
Book TitleSubodhvani Prakash
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1949
Total Pages614
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy