________________
चतुर्थः काण्डः ।
८१
भुजगः सपे सूप च सरीसृपश्च गूढपाद् ॥ ३३८ ॥ गूढपदो व्याल व्याडावुरङ्गवोरगस्तथा ।
अजगरे शयथुश्च शयालुः स्यात् शयातु षण् ॥३३९॥ शयुर्जलसर्पे तु स्यादलीगर्दोऽलगर्दयुक् । अलगर्डोऽलीगर्छौंऽपि राजिलाऽहौ तु डुण्डुभः ॥ ३४० ॥ दण्डुभो दन्दुभो दोडो दोलोऽपि च, तिलित्सिके । गोनासो गोनसोऽप्युक्तो घोणसः, मातुलोरगे ||३४१|| मालुधानो ऽहिदंष्ट्रायामाश्यां शीर्भोगके फटः । स्फटौ द्वौ पुंस्त्रियोः प्रोक्तौ फणस्त्रिषु च दवित् ॥ ३४२ ॥ दर्बी च कञ्चुके निर्व्वयनी निर्लयनीयुता । पक्षिणी पत्नी पतत्त्री नकारान्ताविदन्तकौ ॥३४३॥ पतन् पित्सन् पतङ्गश्र पतगो विहगो मतः । विहङ्गमो विहङ्गोऽपि नगौकाच नगौकवत् ॥ ३४४ ॥ सशकुन्तः शकुन्तिश्र शकुनिः शकुनः स्मृतः । चकीरो विकिरश्चापि विष्कीरश्र सृपाटिका || ३४५ ॥ स्मृपाटी चञ्चुचञ्चूत् त्रोटिस्खोटी, तनूरुहे । पिच्छं पिञ्छं पतत्रं च पत्रं पक्षो नरि स्मृतः ||३४६॥ पक्ष नान्तं पक्षः सान्तं द्वे षण्ढे च, नभोगतौ । प्रडीनो-ड्डीन - संडीन - डयनान्यथ चाण्डके || ३४७ ॥ पीशीकोशः पेशी - कोशौ, नीडं त्रिषु कुलायके । केकिनि मोर - मयूरौ मयूको मरुकस्तथा ॥ ३४८ ॥ बहीं च बर्हिणः शिखाबलः शिखी पिके पुनः ।
११
"Aho Shrut Gyanam"
+