________________
शब्दरत्नाकरेतृतीयतुर्यवर्गस्थो, कुड्येऽन्तर्निहितास्थनि। एडुकैडूके औडूपं, वितौ वेदि-वेदिके ॥ ४३ ॥ प्राङ्गणा-ऽङ्गणे त्वजिरेऽङ्गनं स्याहलजे पुनः । द्वाः स्त्री द्वारं च बारोपि, परिघेऽर्गलमर्गला ॥ ४४ ॥ अर्गलो तथा वर्गल्यर्गलिका, द्वारयन्त्रके । ताडकं तालकं चास्योहाटयन्त्रे तु तालिका ॥४५॥ प्रतिताल्यपि, कपाट्यां कपाटं च कपाटकः । कवाटः कवाटी तुल्यौ कुवाटोऽरर-ऽऽररी ॥ ४६ ॥ अररी, स्तम्भाद्यधःस्थदारौ प्रोक्ते शिली-शिले। गोपानसिर्गोपानसी वक्रे वलभिच्छादने ॥ ४७ ।। दारौ, देहल्यामुम्बरोदुम्बरोऽम्बुरकास्त्रयः । बहिरिप्रकोष्ठे तु प्रघाण-प्रघणौ समौ ॥ ४८ ॥ प्रधानः प्रधनोऽलिन्दे आलिन्दः, पटलस्त्रिषु । पटं छदिः छादिः सान्ते ल्कीवालेऽथेन्द्रकोशके ॥४९॥ तमङ्गस्तवङ्गश्छदिराधारे वलभीभवे । वलभिवर्डभी तहडभिश्च्यूडया समम् ॥ ५० ॥ चूला मूलापि, गवाक्षे जालं जालकमित्यपि । कुसूलस्तालव्यदन्त्यमध्यः स्यादन्नकोष्ठके ॥ ५१ ।। अधिरोहिण्यां निःश्रेणिः निर्विसर्गाऽविसर्गयुक् । निःश्रेणी, कोणोऽश्रिरस्रः पालिः पाली च पुत्रितः॥५२॥ का-ल्यौ पञ्चाली पाञ्चाली विच्छन्दका-विछर्दकाः। नन्द्यावर्तप्रभृतिषु, समुद्ने संपुटः पुटः ॥ ५३ ॥
"Aho Shrut Gyanam"