________________
५२
शब्दरत्नाकरेऔमीनं च, यवक्षेत्रे यव्यं यवक्यं यावकम् । माषाक्षेत्रे तु माषीणं माष्यं च, तृतीयाकृते ॥ २१ ॥ शम्बाकृतं सम्बाकृतं, वापादौ द्रौण-द्रौणिके । द्रोणस्य, खलधाने तु खलस्त्रिषु च, रेणुके ॥ २२ ॥ धूलि-धूल्यौ पांशु-पांसू रजो ना सान्तषण रजः । दलौ लोष्टो लेष्टुञ्जेष्टुर्नाको कुलक-कूलकौ ॥ २३ ॥ नगरे नगरी द्रङ्ग-द्राङ्गो पत्तन-पट्टने । पुरस्त्रिषु पूः पुरिश्च, कन्याकुब्जं तु गाधिपूः ॥ २४ ॥ कन्यकुब्ज, शिवपुर्या कासिस्तालव्य-दन्त्यभृत् । बराणसी वाराणसी वाणारसी वराणसिः ॥ २५ ॥ कासी काश्यथाऽयोध्यायां कोसलोत्तरकोशला । कर्णपुर्या चम्पा चण्या, मथुरा मधुरान्विता ॥ २६ ॥ मधूपट्ने, गजाह्वये हस्तिनी हस्तिनायुतात् । हास्तिनात् पुरं स्तम्बपूः, लिप्तं स्यात्ताम-दामतः ॥२७॥ तामलिप्ती, विदर्भायां कुडिनी कुण्डिनात् पुरम् । द्वारकाऽनिकाररेफा, सालस्तालव्य-दन्त्यभृत् ॥ २८ ॥ वरणे प्राकारः पारक् जान्तः क्षौमे तु अट्टवत् । अट्टालकयुतोट्टालो, वृत्तौ वाटी च वाटिका ॥२९॥ वाटो वाटं वाटिरिव प्राचीनं च प्रचीरवत् । मार्गे तालव्य-दन्त्यादिः सरणिः सरणी पथः ॥ ३० ॥ पन्थाः पन्थान-पथी वर्त्मनिर्वर्त्म वर्तनिः । वर्तनी पदवी तहत् पदविः, सत्पथे पुनः ॥ ३१ ॥
"Aho Shrut Gyanam"