________________
शब्दरत्नाकरे
भोभो भो भो अयि हये ए ऐ च द्वौ स्मृतौ ॥१५॥ आह्वानेऽपि, ऊ ओ हूतावपि देवहविह॒तौ । श्रौषट् वोषट् वषट्वट वाट वड्, मध्ये त्वन्तराऽन्तरे१०६ अन्तेरणाऽन्तरभाव, अ ना नो नहिकं नहि । नोहि नवा नवै नोचेत् नचेत् मा मास्म वारणे॥१०७॥ आशङ्कऽथाऽभ्युपगमे ओं अमाऽऽमां द्वे अन्तिमे । अवधारणेऽप्युपमाने इव एव च वा इव ॥१०८॥ बत् , पक्षान्तरे चेत् , चाऽवधृतौ वा वैव मेव च । द्वौ द्वावित्यर्थे मिथुनं मिथो मिथुश्च सान्तिमे ॥१०९॥ आनुयूये अनुषगाऽनुषद्, संशयप्रश्नयोः । किम् कीम्, विनियोगाचारातिक्रमयोस्तु हा हवत्॥११॥ प्रैषानुमानप्रतीक्षासमाप्तिपु वावदिति । त्वावन् वावद् वियोगे च पादपूर्ती वेद् वाद्-वदौ॥१११॥ दान्ताः, प्रश्ने वितर्के च प्रशंसायामिमौ मतौ । कूपत् सूपत् , विशेषे स्यात् न्वै तुवै तु च कुत्सने ११२ विनाशे चान्तकादऽऽङ्क, स्यातामद्भुतखेदयोः। अहहा अहह उभौ, वर्जने च निषेधने ॥११३॥ नकिर नकिस् माकिर माकिस् , सत्ये हिंसाप्रशंसयोः। प्याटपाट,कोपे च पीडायां मत् आस् च रहसि विमौ११४ मिथो मिथस् कुत्सायां, पुक् पुत् द्वौ पादपूरणे । हहि प्रश्ने रोषे, उम् ऊम् द्वौ विस्मयविषादयोः॥११॥ हा है विस्मये ही हे है स्मरणे आ च आस् तथा ।
"Aho Shrut Gyanam"