________________
पठः काण्डः ।
तुमर्थे क्रन्तुं क्रान्तुं च क्षन्तुं क्षान्तुं सेमे मते ॥११६॥ गन्तुं गान्तुं दीर्घादीनि गतौ कौ पन्थिके क्रमात् । अभिनय-व्याहरणे ईम् कीम् शीम् सीम् निरूपितम् ११७ अव्यक्ते ईम् शीम् , मर्षे पादपूर्ती च, सीमिति । भार्यायां क्षम् गम् ऊम् , त्रीप्यूर्यादावङ्गीकृतौ भृशे११८ ॥ विस्तारेऽनुकरणे च प्रशंसायामुर्युरी । उरुरी उरी चत्वारि, हिंसायां कथिता अमी॥११९॥ भ्रंशकला ध्वंसकला स्रंसकला समाकला । ससकला समकलाऽपि मसमसा च मस्मसा ॥१२॥ गुलुगुधा गुलुगुला पार्दाली च वार्दाल्यपि । विचारे आक्ली च विक्ली च तहिडराऽऽकुलीकृतौ॥१२१॥ ताली विताली आताली क्रियासंपादने फली। फल्यू च साक्षादादौ स्यात् सामथ्र्योत्सायोरमी॥१२२॥ असहने प्रसहने विसहने त्रयी वियम् । एदन्ताऽथ च वैरूप्येऽन्ये संतापे बधे क्रमात् ॥१२३॥ प्रकम्पने विकम्पने एदन्तौ रोहशोभयोः । प्राजरुहा बीजरुहा जरणे कथिताविमौ ॥ १२४ ॥ प्राजर्या वीयर्जा तुल्यौ चिता चित्ता च चेतने । इत्यूर्यादौ कतिचिदव्ययाः कृञ्संबुजः स्मृताः ॥१२५॥ अदस् स्पर्श स्थाने युक्तौ विभक्तिप्रतिरुपकम् । षष्ठीतृतीयार्थे तव ते मम मे च क्रमाद् मतौ ॥१२६॥
"Aho Shrut Gyanam"