________________
शब्दरत्नाकरेमहो महश्च सान्तं षण् , मेल के सङ्ग-सङ्गमौ ॥४॥ सांगमोऽथो अनौडत्ये प्रश्रयः प्रशरोऽपि च । आरम्भे क्रमः प्रोपाभ्यामुपोहात उहातवत् ॥८५।। उत्क्रमे व्युत्क्रमः प्रोक्तोऽक्रमोऽथ विप्रलम्भने । विप्रलम्भः, विप्रयोगो वियोगो विरहे स्मृतः ॥८६॥ सामान्ये तु जातिर्जातम् , स्पर्धायां तु समः परौ । हर्ष-घर्षों च संक्राम-संक्रमौ दुर्गसञ्चरे ॥८७॥ जलतरणेऽपि, परिणामे विकृति-विक्रिये । विकारः, घूर्णने धूर्णिान्तिभ्रंमि-भ्रमावपि ॥८८॥ लवने लवा-भिलावौ, निष्पावे पवनं पवः । थूत्कृते ठीवनं ष्ठ्यूत-निष्ठेव-ष्ठेवनानि च ॥८९॥ स्याद् निवृत्तावुपरमो व्युपाब्याङ्यो रतिः परा । विधूनने विधुवनम् , ग्रहणे ग्राहवद् ग्रहः ॥९॥ वेधे व्यधः, क्षये क्षिया, स्फरण-स्फुरणे समे । देवतायें वर-वृती अथाऽव्ययगणस्मृतिः ॥९॥ खः स्वर्गे सुखमार्तण्डपरलोकेष्वपि, शनैः । शनैश्चरेऽप्यथोचे तु उपरिष्ठादुपर्यपि ॥९२॥ अँधरदेशेऽधोऽधस्ताद्, वर्जने त्वन्तरेणवत् । अन्तराऽन्तर्दा मध्येऽपि हिरुक् कान्तं पृथक् पुनः॥९३॥ कान्तं जान्तं च मौने तु तूष्णीकं तूष्णीमित्यपि । १ प्रक्रमः, उपक्रम इति । २ सहर्षः, संघर्ष इति ।
-.
-.-.--
३ विरतिः, उपरतिः, आरतिः, व्यारतिरिति । ४ अधस्तनभागे। ५ ककारान्तम् । ६ जकारान्तम् ।
"Aho Shrut Gyanam"