SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । verageरः कार्यः प्रवेशाद् विस्तृतेरपि । विस्तारात् षट्पदं भद्रं पदद्वितयनिर्गमम् || २०६ ॥ नीरस्यालान्तरे (?) कार्या(:) तिलका द्वयंशविस्तृताः । पदेनैकेन निष्क्रान्ताः शोभिताचारुकर्मणा ॥ २०७ ॥ ऊर्ध्वमानमथ ब्रूमः श्रीनिवासे यथाक्रमम् । खुरकस्यच्छ्रितिः पीठे पादोनं पदमिष्यते ॥ २०८ ॥ कुर्यात् सपा (दो) नशेन जाड्यकुम्भ ( : ?, समुच्छ्रितिम् । भागेनान्तरपत्रे तु भागेनैकेन मेखलाम् ॥ २०९ ॥ पीठोत्सेधचतुर्भागः श्रीनिवासे भवेदिति । aairat खुरको भागार्थेन समुन्नतः ।। २१० ॥ कुम्भकः सार्वभागेन तदर्धेन मै+++। [इ] ऊर्ध्वमादर्शयन्थे द्वे पत्रे (१६८, १६९ तमे ) दुसे । तयोराहत्य उपञ्चाशाः श्लोका नष्टाः संभाव्यन्ते । ] +++++++++++++ पञ्जरात् ॥ त्रिभागेन तु भागस्य अष्टशृङ्गस्य (९) पक्षकः । नष्टशृङ्गस्य (?) शृङ्गस्य चान्तरे सलिलान्तरम् || अन्योन्यं शृङ्गनिष्कासी भागेनैकेन शस्यते । दशभागायतं भद्रं चतुर्थांशेन निर्ग (मतम्) | एवमेष तलच्छन्दः कथितः सुरसुन्दरे । ऊर्ध्वमानमथ ब्रूमो भागशुद्धचा यथाक्रमम् || पीठादारभ्य विस्ता (रो/राद्) द्विगुणा स्यात् समुन्नतिः । उपपीठेऽप्यलंकुर्याद भागमेकं समुन्नतम् ॥ पदेन पादहीनेन ( गजा) द्वारसमुन्नतिः । उच्छ्रितिर्जायकुम्भस्य सार्धभागा विधीयते ॥ कलशोत्तरपत्रे च पादहीन पदोन्नते (:) | अस्यादूर्ध्वं तु कर्तव्या पदार्थं ग्रासपट्टिका ( १ ) || १. 'मसूरकम्' इति स्यात् । ५५ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy