SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । जोत्सेधं (च) पीठं च विदध्यान्नन्दि (सार? शाल) वत् । रथिकास्तत्र कर्तव्याः क (र्ण र्णे) भागत्रयोच्छ्रिताः ॥ २६१ ॥ पशान् विस्तु (तः) कुर्याच्छिखरं सप्त (चोमो) च्छ्रितम् । कार्या केसरिच्चास्य रेखा सामलसारिका ॥ २६२ ॥ एभिर्गुणैर्युतं चैनं पार्श्वयोरपि योजयेत् । प्रासादोऽयं लताख्यः स्यात् कर्तव्यो दानवद्विषः || २६३ ॥ लतास्यः ॥ अग्रेतनं यदा पश्चान्न्यस्येत सरिणं तदा । भवेत् त्रिपुष्कराख्योज्यं प्रासादस्त्रिदशालयः || २६४ ॥ त्रिपुष्कराख्यः ॥ नन्दिशास्य सर्वासु दि(?) यं केसरी यदा । स्यात् तदा पञ्चसौ विधेयः पद्मजन्मनः ॥ २६५ ॥ पञ्चवक्त्रः ।। यदा च पञ्चवक्त्रस्य मध्ये गर्भाभों न दीयते । वाह्यलेखादिकं प्रावद दिक्षु सर्वासु कल्पते ॥ २६६ ॥ चतुःस्तम्भसमा कार्या मध्ये चास्य चतुष्किका | वितानं चोपरि न्यस्येन्मध्यतस्तस्य भूषणम् ॥ २६७ ॥ हरो हिरण्यगर्भ हरिर्दिनकरस्तथा । एते चतुर्मुखे स्थाप्या नापरेषां भवत्ययम् ॥ २६८ ॥ चतुर्मुखः ॥ चतुःषष्टिकरे कुर्यात् क्षेत्रे मानेकविंशतिः (१) । सप्तपदो गर्भो भिच्या सह विधीयते ॥ २६९ ॥ स्याद् गर्भभित्तिर्भागेन भागेनैवान्धकारिका | पड़भागं कर्णविस्तारं दशधा प्रविभाजयेत् || २७० ॥ भिर्भागैर्भवेदस्य गर्भो भित्त्या समन्वितः । वाह्या भित्तिर्भवेद् भागाद् भागचैवान्धकारिका || २७१ ॥ द्विभागं कर्णवैपुल्यमुदकान्तरभूषितम् । शेषो भद्रस्य विस्तारचतुर्थांशविनिर्गतः ॥ २७२ ॥ "Aho Shrut Gyanam" ३५
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy