SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ रुचकादिचतुष्षष्टिपासादकः पट्पश्चाशोऽध्यायः । भद्रत्रयं प्रयुजीत भित्तिभागेन वेष्टितम् । द्वारोच्छ्रयं (सस्व)विस्ताराद (वा)रार्धेन समुच्छ्रयः ।। २३६ ॥ गवाक्षस्तत्र कर्तव्यो यथा द्वारं न लङ्घयते ।। मध्ये चतुष्किका कार्या द्विभागायामविस्तृता ॥ २३७ ॥ प्रासादो राजहंसोऽयं ब्रह्मादीनां प्रशस्यते ।। राजहंसः ॥ राजहंसस्य संस्थाने तृती(ये?य)रथिकोपरि ॥ २३८ ।। यदा(र?स्य)शिखरं सप्तसमुच्छायं पडायतम् । स्यात् तदा गरुडो नाम गरुडध्वजवल्लभः ॥ २३९ ॥ प्रासादः सवे* ++ + ++ कारयितुस्तथा । गरुडः ।। अस्यैव मूलशिखरं त्यक्त्वा भागद्वयोन्मितम् ॥ २४० ॥ क्रियन्ते रथिकाः (पू.क) तवं मूलमजरी । क्रियते द्वादशोच्छ्रा(ये या) दशभागायता यदा ।। २४१ ।। तदा स्याद् दृषभो नाम दृषभध्वजवल्लभः । वृषभः ॥ (स?श)ताहस्तविस्तारं ज्येष्ठं मेरुं प्रकल्पयेत् ।। २४२ ॥ मध्यमे हस्तसंख्या स्यात् (षट्व्यं द्विकालाधिकः?) । दशत्रिगुणिता (हस्ताभ्यां?)संख्या मोक्ता कनीयसि ॥ २४३ ॥ चतुरश्रीकृते क्षेत्रे भागविंशविति)भाजिते । विस्तारार्धं भवेद् गर्भ गृहंर्भगृह)भिच्या समन्वितम् ॥ २४४ ॥ भागप्रमितविस्तारा गर्भभित्तिर्विधीयते । सार्धद्विभागान्या भित्तिस्तद्वदेवान्धकारिका(?) ।। २४५ ॥ द्विभागा रथिका कार्या कर्णे कर्णे विजानता । चतुभांगा रथा भद्रेवेतदर्धेन (वि?)निर्गता ॥ २४६ ॥ भद्रकान्तयोः कार्या यदाष्टांशयं तदष्टांश)जलान्तरम् । भद्राणां रथिकाः कार्याः पार्श्वयोरुभयोस्तथा ।। २४७ ॥ 'कामायः कर्तुः' इत्येवजातीयं साक्षरस्थाने निवेश्यम् । १, धनूरेग्वान्तर्गतं 'हस्त' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy