SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे तत्तुल्यायामविस्तारा रथिकाः स्युस्तथापराः । तद्वत् तृतीयरथिका भद्रं चतुष्पदायतम् ॥ १९९ ।। विस्तारार्धेन निष्क्रान्तं क्षोभयेद वर्धमानतः । घरण्ड्यन्तरपत्रे च सा(?) भागेन कारयेत् ।। २०० ॥ उपर्युपरि भागान हि हीनाः स्युः क्रमशोभव:(१)। भद्रे रथिकयोमध्ये सिंहकों विधीयते ॥ २०१॥ एतस्य चोच्छ्यो भागः पञ्चभिः परिकीर्तितः । पावस्थे सिंहकर्णस्थराथके य निवेशिते ॥ २०२ ।। तयोरुपरि षड्भागं विस्तृतं शिखरं भवेत् । विधेयमुच्छ्येणेतत् त्रिभागान् स(साप्त)वाधिकान् ।। २०३ ॥ पक्षयोरुभयोस्तस्य रथिक (च) तव॑तः । सिंहं निवेशयेद् दिक्षु निखिलास्वप्ययं विधिः ।। २०४ ॥ मूलकणे ततथा शिवरं दशविस्तृतस् । एकादशोच्छ्रितं कार्य क्रमवृत्या मनोरमम् ।। २०५ ॥ चतुर्गुणेन सूत्रेण वेणुकोशं ततो लिखेत् । पूर्वोक्ता सातरंभागेरमुष्या?) विभनेत् त्रिभिः ।। २०६ ।। ग्रीवार्धभागमुत्सेधादण्डकं भागमुच्छ्रितम् । पाशीष तथार्धेन कलशश्चांशकोदयः ॥ २०७॥ देवानामालयः स स्यादिन्द्रनीलोऽयमीरितः । इन्द्रनीलः ॥ एतस्यैव यदोर्ध्वस्थं शिखरं क्रियतेऽन्यथा ॥ २८ ॥ चतुर्थी रथिका चास्य दीयतेऽतिमनोरमा । पूर्वोक्तेन विधानेन पादं वि++वर्जिता ।। २०९ ॥ शिखरस्याष्ट विस्तारो नव भागास्तथोच्छ्यः । इन्द्रनीलस्य सदृशं शेषमन्यद् विधीयते ॥ २१० ॥ महानीलोऽयमाख्यातः प्रासादत्रिदशालयः । ___महानीलः ॥ इन्द्रनीलस्य संस्थाने दिक्सूत्रेषु समन्ततः ॥ २११ ।। "Aho Shrut.Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy