SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ २१ रुचकादिचतुःषष्टिपासादकः षट्पञ्चाशोऽध्यायः। मालाधारः स विज्ञेयः सबाह्याभ्यन्तरः समः । मालाधरः ।। मालाधरस्य संस्थाने यत् क्षेत्र पूर्ववत् स्थितम् ।। ८५ ।। उदकान्तरविच्छिन्नं पद्मं तत्र निवेशयेत् । तथाग्रे कारयेत् कर्णव्यासाधेन विनिर्गमान् ।। ८६ ॥ पद्मपत्रनिभाकाराज जतिशुद्धान् सलक्षणान् । पद्मः ।। षड्भागानायते क्षेत्रे विस्तारे चतुरश्रके ॥ ८७ ॥ द्विभागाद् विपुलो गर्भश्चतुर्भागायतो भवेत् । गर्भव्यासमितं मूत्रं पदपादसमन्वितम् ।। ८८ ॥ वृत्ताध भ्रमयेत् तेन दक्षिणेनोत्तरेण च । सीमाविस्तारसूत्रेण पदपादयुतेन च ।। ८९ ॥ पुरतः पृष्ठतश्चापि तद्त्त मनुवर्तयेत् । वृत्तक्षेत्रमिदं तस्य भागैादशभिर्भवेत् ॥ ९० ॥ द्विभागो भद्रविस्तारो भागिकी भागविस्तृतिः । भद्राणां च रथान्मध्ये भागेनैकेन विस्तृता(?) ॥ ९१ ॥ उदकान्तरकं चात्र मालाधरवदाचरेत् । वृत्तायतस्तु कर्तव्यः प्रासादो मलयाभिधः ॥ ९२ ॥ मलयः । मलयस्यैव कर्णेषु रथिकान यदि कल्पयेत् । उदकान्तरविच्छिन्नान् पदषड्भागनिर्गतान् ।। ९३ ।। पीठोत्सेधश्च जङ्घा च शिखरं चात्र यद भवेत् । एकमात्रासमायुक्तं लतिना ते(१) प्रतीयते ।। ९४ ॥ नान्ताधायते व्यंमाशाणां चतुरश्राणां कोणेष्वर्धपरिक्षयात्()। अष्टाअं जायते यत्र वाजाग्रमपि तां नरम् (१) ।। ९५ ।। अष्टानं चतुरो भागान् विदध्यात् तत्र भागिकी । भित्तिर्विधेया भागाभ्यां भवेद् गर्भगृहं ततः ।। ९६ ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy