SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ रुचकादिचतुष्पष्टिपासादकः षट्पञ्चाशोऽध्यायः । तत्रस्था देवताः सर्वास्तस्य वृद्धिः कथञ्चन । वास्तुशास्त्रविधिज्ञोऽपि तत्तत् कारयिता यदि ॥४१॥ राजापि क्षत्रियः कर्ता यदा मेरो)र्भवेत तदा। राष्ट्रभको भवेत् तस्य प्रजा यान्ति दिशो दश ॥ ४२ ॥ क्षत्रियेण नरेन्द्रेण कर्ता स्थपतिना यदि (१) । मेरोः पूजा भवेत् तत्र क्षत्रियोऽप्यक्षयं पदम् ॥ ४३ ॥ एकैकस्य च यन्मानं सकर्णस्य च यदशम् । प्रासादानां च सर्वेषां तत् सम्यगभिधीयते ॥४४॥ चतुरश्रीकते क्षेत्रे चतुर्भागविवर्जिते ।। भागिका सर्वतो भित्तिः शेषं गर्भगृहं भवेत् ॥ ४५ ॥ तस्याग्रतः पुनः कार्यो भागद्वयविनिर्गतः। विस्तारेण त्रिभागश्च प्राग्ग्रीवास्तम्भभूषितः ॥ ४६ ॥ पीठोत्सेधस्य भागेन भवेजङ्घा द्विभागिका । भागाध+तरं पत्रं(?) पादेन स्याद् वरण्डिका ॥४७॥ सपादांश्चतुरो भागान् शिखरस्योच्छ्यः स्मृतः । त्रिगुणेन च सूत्रेण पद्मकोशं समालिखेद ॥४८॥ स्कन्धकोशान्तरं चास्य भागैः प्रविभजेत् त्रिभिः। भवेद् ग्रीवार्धमागेन भागेनामलसारकम् ॥ ४९ ॥ पद्मशीर्ष च भागार्धाद भागेन (+ लसी:?)स्मृतः । इत्युक्तो रुचकाख्योऽयं रुचकः ।। ___ भद्रकाख्योऽथ कथ्यते ॥ ५० ॥ ++++++++++++++++ ++ + + + + + ++ ++ + + + + + ||५१॥ भद्रकः॥ भद्रं तु कर्णयोर्मध्ये कारयेदुदकान्तरम् । तदा हंसो विजानीयात् प्रासादो देवतालयः ।। ५२ ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy