SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ मेवादिषोडशप्रासादादिलक्षणो नाम पञ्चपञ्चाशोऽध्यायः । १३ द्वारामुदयविस्तारी द्रव्यसंस्थानमेव च । पूर्वमेव यथोद्दिष्टं (य?तथा सर्वमनुस्मरेत् ।। १५१ ॥ पिण्डेन त मूलशाखागा द्वितीया प विधीयते । सपायते सपादन प्रत्ययदेनाथ साधनरूपशाखा प्रशस्यते(?)||१५२।। अर्धेन मूलशाखाः समा चैव वापशाखा शाखा प्रकल्पयेत् (?) । ऊर्ध्वपञ्चमशाखाया (दु?)सप्तमी नवमी च सा ।। १५३ ॥ रूपशा++++स्यान्न न्यूना नाधिकापि च । विस्तरार्ध तु कर्तव्यः सर्वालामेव निर्गमः ॥ १५४ ।। शाखाविस्तार विस्तीर्णा(नुन्युत्तरङ्गानि कारयेत् । सार्धेन ध्रुवशारखानां पिण्डेनोदुम्वरोदयः ।। १५५ ।। उदुम्बरस्य पिण्डेन सिंहवाणि कारयेत् । सदधैं बिलसन्धिः स्यात् तत्समा भूमिरङ्गिका ।। १५६ ॥ तलन्याससमः पट्टः पिण्डपूर्वव्यवस्थितः । कूटाकारैर्विचित्रैश्च शोभनै रूपकर्मभिः ॥ १५७ ।। पत्र जातैरनेकैश्च कण्ठं कुर्याद् यथेप्सितम् । पाचकः कटुतीक्ष्णाघेरनुसाररसयथा ॥ १५८ ॥ अन्वीक्ष्य विपचेत् तद्वन् स्थपतिः सर्वमाचरेत । यदुक्तं यदनुक्तं च तत् समग्रमपि स्फुटम् ॥ १५९ ॥ (युक्ता)युक्तं समालोच्य यथाशोभं समाचरेत् । आरभ्य मेरोरिति पोडशैते प्रासादमुख्याः कथिता यथावत् । संक्षेपतो लक्ष्म तथा जगत्यां द्वारादिसम्बन्धि च(द्वा?) दारुमानम् ॥१६० । इति महाराजाधिरामश्रीभोज दे विचित समागमअधारापर नाम्नि वास्तुशास्त्र मेर्वादिषोडशप्रासादलक्षाजातीलशगद्वारादिकला नाम (पञ्चमो पञ्चपञ्चाशो)ऽध्यायः ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy