SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे चतुःषष्टिपदः सिंहो भद्रं भागचतुष्टयम् । यंशको मूलकर्णी च गर्भः षोडशभिः पदैः ।। ८३ ।। विस्ताराधे भवेज्जङ्घा मेखला पदिका भवेत् । एकैका रथिकाचास्य भवेद् भागत्रयोच्छ्रिता ॥ ८४ ।। सर्वतोभद्रवच्चास्या रेखाग्रीवाण्डकादिकम् ।। सिंहाक्रान्तैस्तथा भद्रैः प्रासादः सिंह उच्यते ।। ८५ ॥ विक्रमार्जवशीलानां प्रासादोऽयं शुभावहः । सिंहः ।। पदस्य हस्तसंख्या स्यात् षोडश द्वादशाथवा ॥ ८६ ।। चतुलः स च कर्तव्यः मूत्रं तु स्वस्तिके यथा ।। सर्वे रथाः स्मृताः पद्मपत्राकृतिमनोरमाः ।। ८७ ।। उदकान्तरकं कुर्याच्छ्यसे नन्दने यथा । पभकः ॥ स्वस्तिकस्य यथा पूर्व कथितं मानलक्षणम् ॥ ८८ ।। तेनैव लक्षलितः सर्वो(?)विदधीत विचक्षणः । यथामूलविभक्तस्तु लतिषु स्वस्तिकादिषु ।। ८९ ॥ यथास्कन्धविभागोऽपि रेखामध्यविभागतः । स्वस्तिकाङ्को विधातव्यः शुकना(शोसो)च्छयाच्छुभः ॥ ९ ॥ मासादानां स भागैः स्यात् सप्तभिर्विहितः श्रिये । विमाने स धरात्र्यंशन्यूनः कार्यों विपश्चिता ।। ९१ ॥ कैला(सो च साच्च)तुरंशोना विधे(ना?या) शुकनासिका । सर्वतोभद्रसिंहाख्यौ मेरूणां तु विशेषतः ॥ ९२ ॥ पद्भिर्भागविना कार्या शुकनासा विजानता । प्रासादोचेन सन्धारो विमानाद्याः प्रकीर्तिताः ।। ९३ ॥ विस्तारार्धेन तद्भों यच्छेपं तेन भित्तयः । पासाद(सि?)जोच्छ्येण तुल्यो गर्भतुलोदयः ॥ ९४ ॥ 5. लतिकाः सर्वा' इति स्यात् । "Aho Shrut Gyanam'
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy