SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३१६ समराङ्गणसूत्रधारे कर्तव्यं तेन गण्डस्य रूपस्य (गण्डवर्तनम् ) । कुर्वीत चैनमुत्तानं भोजने च प्रतिग्रहे ॥ १६७ ॥ तथाचमनकार्ये च कर्तव्योऽयं द्विजन्मनाम् । अधस्तादन्तयोरेनं कुर्यात् स्वस्तिकयोगिनम् ॥ १६८ ॥ किञ्चिन्नतेन शिरसा ( ये परि यथारसम् ?) 1 उभाभ्यां पार्श्वयोस्तिर्यग्वैताभ्यां स्तम्भदर्श (ने? नम् ) ॥ १६९ ॥ कुर्वीतैकेन रोमाचं वामबाहुप्रसर्पिणा । संवाहनेऽनुलेपे च स्पर्शे त (र्दि ? दे ) शवर्तिनम् ॥ १७० ॥ विषादे विभ्रमे स्त्रीणां (स्तन्यं तत्स्थं यथा रसः) । अधस्तलं प्रयुञ्जीत (हत ) थैनं हनुधारणे ॥ १७१ ॥ अस्यानुयायि (नीनीं) दृष्टिं पाणेः कुर्याद् भ्रुवौ तथा । इति हंसपक्षः ॥ तर्जन्यङ्गुष्ठसन्देश स्व रोदनस्य ) यदा भवेत् ।। १७२ ॥ आ(नुतभुम) तलमध्यश्व सन्देश इति स स्मृतः । स चाग्रमुख पार्श्वका )नां भेदेन त्रि (वि)धो भवेत् ।। १७३ ।। तं पुष्पावच पुष्प (मग्र ग्रथने च प्रयोजयेत् । तृणपर्णग्रहे केशसूत्रादिस्तथापरे (?) || १७४ ।। (शः शिल्पैका देशग्रहणे त्वग्र (स्त सं ) दशकं स्थिरम् । आकर्ष (णात् ?) तथा कृष्णे (?) वृन्ता (त्) पुष्पस्य चोद्धृतौ ॥ विदध्यादेवमेवैनं शलाका (रदि) निरूप (णाणे) ! रोषे धिगिति वाक्ये च बहिर्भागप्रसर्पिणम् ॥ १७६ ॥ (यज्ञोपचितं?) तत्प्रदेशे स्थितेन च । उत्तानेनोरसोऽग्रे तु संयुतेन च (निर्द्वतम्) || १७७ ॥ इति १. इद्द कियांश्चिदशो लुप्तः सम्भाव्यते । २. ' स्तनान्तःस्थं यथारसम् स्यात् । ३. 'स्त्वरालस्य' इति स्यात् । ४. 'केवसूत्रादेश्व परिग्रहे' इति स्यात् । ५. 'वेधनम्' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy