SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः । नित्यमस्थितया पुंसामर्थस्य क्षयमादिशेत् । भयमुन्नतया विद्याहृद्रोगं च न संशयः ॥ ६ ॥ देशान्तरेषु गमनं सततं का ( रुक जाया । प्रत्यङ्गहीनया नित्यं भर्तुः स्यादनपत्यता ॥ ७ ॥ विकटाकारया ज्ञेयं भयं दारुणम (?) या । अधोमुख्या शिरोरोगं (तथानयापि चः) ॥ ८॥ एतैरुपेता दोषैर्या वर्जयेत् तां प्रयत्नतः । अन्यैरपि युत दोषैरर्चा वूमोऽथ सम्प्रति ॥ ९ ॥ २७७ (उद्धद्धपिण्डिका सासिसास) स्वामिनो दुःखमावहेत् । ( कुक्षिष्टिप्रायः) दुर्भिक्षं रोगा (न्) कुब्जार्चिता नृणाम् ॥ १० ॥ पार्श्वहीना तु भवति राज्यस्याशुभदर्शनी । ( शालायासनया स्थानं स्त्रीश्री) प्रतिमाया भवेत् ॥ ११ ॥ आसनालयहीनाय बन्धनं स्थानविच्यु(ते?तिः) | नानाकाष्टसमायुक्ता या चैत्रायसपिण्डिता ॥ १२ ॥ सन्धिभिः (प्रक्सिहिर्या?) सानर्थमयदा भन्छ । (सम्बन्धाकृष्ट) लोहेन त्रपुणा वा कदाचन ॥ १३ ॥ दारुणा च तथैवोक्ता प्रतिमा (यास्तु शास्त्र) वैदिभिः सन्यचापि कर्तव्याः सुश्लिष्टाः पुष्टिमिच्छता ॥ १४ ॥ अर्चनाम धरान (?) शास्त्रदृष्टविधानतः । या ताम्रलोन सुवर्णरजतेन वा ॥ १५ ॥ (कृतेन केणुना चान्यथा स्तुंसामबद्वावरुजावहा ?) । तस्मात् सर्वप्रयत्नेन स्थपतिः शास्त्रकोविदः ॥ १६ ॥ कुर्यादच यथान्यायं सुविभक्तां प्रमाणतः । (न क्षतां नोपदिगां च न च विवर्जिता ॥ १७ ॥ न प्रत्यज्ञैः प्रहीनं च घाणपादैर्नखादिभिः) । सुविभक्तां यथोत्सेधां प्रसन्नवदनां शुभाम् ॥ १८ ॥ " Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy