SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः । २७१ स्थूलाः श्वेतपुष्प श्वेतवेष्टनवेष्टितः । कृष्णाजिनोत्तरीयश्च श्वेतवासाचतुर्मुखः || ३ || दण्डः कमण्डलुवास्य कर्तव्यो वामहस्तयोः ः । अक्षसूत्रधरस्त (द्वाद्वद्) मौज्ज्या मेखलया वृतः ॥ ४ ॥ का (र्याय) वर्धयमानस्तु जगद दक्षिणपाणिना । एवं कृते तु लोके (शे) क्षेमं भवति सर्वतः ॥ ५ ॥ ब्राह्मण (?) वर्धते सर्वकामैर्न संशयः । यदा विरूपा (दीनां वा कुरसोदरी ॥ ६ ॥ ब्राह्मणैर्वा) भवेद् वर्णा ( 2 ) सा नेष्टा भयदायिनी । निहन्ति कारकं रौद्रा दीनरूपा च शिल्पिनम् ॥ ७ ॥ कृशा व्या(धिःधि) विनाशं च कुर्यात् कारयितुः सदा । कृशोदरी तु दुर्भिक्षं विरूपा चानपत्यताम् ॥ ८ ॥ एतान् दोषान् परित्यज्य कर्तव्या सा सुशोभना । ब्रह्मणो (alisa) विधानज्ञैः प्रथमो मे ) यौवने स्थिता ॥ ९ ॥ चन्द्राङ्कितजटः श्रीमान् नीलकण्ठः सुसंय (तेतः) । विचित्रकुट : शम्भुर्निशाकरसमप्रभः ॥ १० ॥ दोर्भ्यां द्वाभ्यां चतुर्भिवा (वधा?) युक्तो वा दोर्भिरष्टभिः । प (टि. ट्टि ) शव्यग्रहस्तश्च पन्नगाजिनसंयुतः ॥ ११ ॥ सर्वलक्षणसम्पूर्णो नेत्रत्रितय भूषणः । एवंविधगुणैर्युक्तो यत्र लोकेश्वरो हरः || १२ || परा तत्र भवेद् वृद्धिर्देशस्य च नृपस्य च । यदारण्ये (माने) वा विधीयेत महेश्वरः ॥ १३ ॥ एवंरूपस्तदा कार्यः कारकस्य शुभावहः । अष्टादशभु ( लो जो दोष्णां विंशत्या वा समन्वितः ॥ १४ ॥ १. 'दीना वा कृशा रौद्रा कृशोदरी । ब्रह्माणोऽची' इति स्यात् । इति स्यात् । "Aho Shrut Gyanam" २. ' श्मशाने '
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy