SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे तुझा(स्थत्तमानपर्यन्तात किञ्चिद्धीना नखा मताः । अङ्गुष्ठकप्रदेशिन्योरन्तरं द्वयगुलं भवेत् ॥ ५१ ॥ स्त्रीणामप्येवमेतत् स्यात् स्तनोरुजघनाधिकम् । त्रीणि चत्वारि चत्वारि त्रीणि चत्वार्यथापिच ।। ५२ ॥ एकादशैकादश वा दश(धावा) विंशतित्रास्त्र)यम् । विंशतिस्त्रीणि च स्त्रीणां मानमेतत प्रकीर्तितम् ।। ५३ ।। कनिष्ठं मानमेतत् स्यान्मध्यं सव्यंशमष्टकम् । (पीक)लानाष्टमकं साधेमुत्तमं परिकीर्तितम् ।। ५४ ॥ उरसश्च भवेत् तासां विस्तारोऽष्टादशाङ्गुलः।। कर्तव्यः कटिविस्तारो विंश(ति' चतुरुताः?) ।। ५५ ।। एतत् प्रमाणमुद्दिष्टं प्रतिमानां समासतः । प्रमाणभेतत् सक(लाशराणा मर्धास्तु) निर्दिष्टमनुक्रमेण । कार्य सदा शिल्पिभि(रंशुमते?) यथोचितद्रव्यसमुद्भवासु !। ५६ ।। इति महाराजाधिराजश्रीभोजदेविरांचते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे प्रतिमालक्षणं नाम (पञ्च?षद् )सप्ततितमोऽध्यायः॥ - - - अथ देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः । ----- --- त्रिदशानामथाकारान् ब्रूमः प्रहरणानि च । दैत्यानामथ यक्षाणां गन्धर्वोरंगरक्षसाम् ।। १ ।। विद्याधरपिशाचानां++++ यथायथम् । ब्रह्मानलार्चिःप्रतिमः कतेव्यः सुमहाद्युतिः ॥२॥ 1. 'तिश्चतुरन्विता' इति स्यात । २. 'लामराणामर्चासु' इति स्यात् । ३. 'रममचे इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy