SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः । २१९ षडङ्गुलपरीणाहं कोशस्तु चतुरङ्गुलः । अष्टादशाङ्गुलमिता विस्तारेण कटिर्भवेत् ।। ३८ ॥ अगुलाध (भवेन्नारीरोधोवश्वाङ्गुलं?) भवेत् । नाभिमध्ये परीणाहः षट्चत्वारिंशदगुलः ।। ३९ ॥ द्वादशाङ्गुलमात्रं तु स्तनयोरन्तरं षिदुः। स्तनयोरुपरिष्टात्तु कक्षप्रान्तौ पडङ्गुलौ ।। ४० ॥ उत्सेधात् पृष्ठविस्तारो विंशतिश्चतुगन्विता । उरसः सह पृष्ठन परीणाहः प्रकीर्तितः ॥ ४१ ॥ षडङ्गात् परीमाणादगुलानीति निश्चयः(१) । परीणाहाच्चतुर्विशत्यगुलाष्टौ च विस्तृता ॥ ४२ ॥ ग्रीवा(वा?) कार्या भुजायामः षट्चत्वारिंशदङ्गुलः। पर्वोपरितनं बाहोः कार्यमष्टादशाङ्गुलम् ।। ४३ ॥ षोडशाङ्गुलमात्रं तु द्वितीयं पर्व कथ्यते । बाहुमध्ये परीणाहो भवेदष्टादशाङ्गुलः ।। ४४ ॥ प्रवाहोस्तु परीणाहो भवति द्वादशाङ्गुलः । आयामेन (तलवापि?) कीर्तिः ते तो) द्वादशाङ्गुलः ॥ ४५ ॥ अगुलीरहितः प्रा(ज्ञोः) सप्ताङ्गुल उदाहृतः । पश्चागुलानि विस्ती(णार्णो) लेखालक्षणलक्षितः॥४६॥ पञ्चाङ्गुलानि मानेन कर्तव्या मध्यमाडगुलिः । पर्वणोऽध(तु मध्याया हीनां विद्यात् प्रदेशिनीम् ॥ ४७ ॥ प्रदेशिनीसमा चैत्र स्यादायामादनामिका । पबोधेमानहीना च प्रमाणेन कनिष्ठिका ।। ४८ ॥ अगुलीनां नखाः कायाः सर्वे पर्वार्धसंमिताः। आयाममात्रमेतासां परीणाहं प्रचक्षते ॥ ४९ ॥ अङ्गुष्ठकस्य देध्ये स्यादगुलानां चतुष्टयम् । पञ्चाङ्गु लालं) पराणा(इंहः) स्पष्टचारुयवाङ्कितं.ता) ॥५०॥ 1. 'तलश्चापि' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy