SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः । २१७ कर्मप्रकारैः कर्तव्या मण्डपे भूपणक्रिया । त्रिविधैरथवा कूटैः सङ्घटैः कक्षकूटकैः ।। १०८ ।। निलकैर्वा तमा खुरच्छाद्यैः सघट्टकैः । शृङ्गादिभिः प्रभेदैश्च कार्या मण्डपसंवृतिः ॥ १०९ ॥ शुकनासोच्छ्रितेरूज़ न कार्या मण्डपोच्छ्रितिः । अधस्ताद् यत्र या प्रोक्ता कर्तव्या सा त्वशङ्कितैः ।। ११० ॥ बलभ्यां शुकनासान्ता कर्तव्या मण्डपोच्छ्रितिः । (मण्डपः शुकनासान्तं योग्रासकुलम् ?) ।। १११ ।। न च तत् पुरमध्ये तु यत्र सा मण्डपोन्टितिः । (स पुत्रयस्तबन्धवतस्य तयः कर्तकारकैः) ।। ११२ ॥ हीनाधिकप्रमाणेषु (दविष्टेषु?) वास्तुषु । द्रव्यैवाधिकप्रमाणेषु(१) स्युरनोंः पदे पदे ॥ ११३ ।। ऋद्धिः पुरस्य न भवेत् स्यात् पुराधिपतेर्भयम् । क्लप्तरेवं मण्डपैः सुप्रमाणे लक्ष्मोपतैः सद्विधानेन कर्तुः । ऋद्धिः सिद्धिः कारकस्यापि लोके क्षेमं च स्याद् भूमिभर्तुर्जयश्च ॥ ११४- ॥ इति महाराजाधिराजपरमेश्वर श्रीभोजदेवावरांचते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे सप्तविंशतिमण्डपाध्यायो नाम सप्तषष्टितमः ॥ ---- ------- अथ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः। त्रिदशागारभूत्यर्थे भूषाहेतोः पुरस्य तु । भुक्तये मुक्तये पुंसां सर्वकालं च शान्तये ॥ १॥ निवासहेतोर्देवानां चतुर्वर्गस्य (हे?) सिद्धये । मनस्विनां च कील्युर्यशस्सम्प्राप्तये नृणाम् ॥ २॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy