SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे (द्वरा:) शुकनासस्य शुकनासस्य मूलतः । फनीयसं मण्डपानां कर्तुरिच्छावशाद् भवेत् ।। ५८ ॥ पार्श्वयोरुभयोस्तुल्यं विदध्यात् तिर्यगायतम् । (व्यापिचक्षु रघनद्यापि वा + + + + + + ॥ ५९ ॥ प्रासादमसमं(१) स्थानं विदध्यान्मण्डपं बहिः । (यथापूर्व:) द्वारविस्तारविस्तीर्णास्तेषु कार्या गवाक्षकाः ॥ ६॥ समा सपादपादोना सार्धा चोच्छ्रितिरायता । अष्टाङ्गुल(बमोपेता!) दशांशे द्वारविस्तृते ॥ ६१ ॥ विस्तारो मण्डपस्तम्भद्वारोच्छ्रायसमोच्छ्रितिः । गर्भव्यासो मण्डपस्य साष्टांशः सांश एव च ।। ६२ ॥ सार्थो वा मण्डपस्यायं गर्भ + + + + + + 1 + + + + + + + + + + + + + + + + + + + + + + + कार्यति शक्त्या । या देवसंयति स सद्मनि देवताना मास्तेऽप्सरोगणतः शरदां शतानि ॥ ६३ - ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनानि वास्तुशाने मण्डपाध्यायो नाम पदक्षष्टितमः ॥ अथ सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः । इदानीमाभिधीयन्ते मण्डपाः सप्तविंशतिः। प्रासादाद द्विगुणं कुर्यात् कनिष्ठं तत्र मण्डपम् ॥ १॥ पादोनद्विगुणं मध्यं प्रासादे तु कनीयसि । तस्मिन्नेव कनीयांसं विदध्यात् सार्धमानतः ॥ २॥ पादोनद्विद्वणः सार्धः सपादश्चेति मध्यमे । सा सपादस्तुल्यश्चेत्युत्तमाद्याः स्युरुचमे ॥ ३॥.. "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy