SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९० समराङ्गणसूत्रधारे भजेदर्धयुतैः पञ्चदशभिश्चतुर + + 1 कर्णा द्विभागिकाः कार्याः शाला पञ्चांशविस्तृता ॥ ३८ ॥ कर्णाभ्यर्णेऽशयुगलं पादो (नाः नं) स्युः प्रतीरथाः । शालायाः पार्श्वयोः कार्यों प (ण्डा (ज) रौ सार्धभागिकौ || ३९ || पृथकूपञ्जरशालाया ++++ भागिका । शालायाः पल्लवी या (चस्या) निर्गमश्चार्धभागि (काकः) ॥ ४० ॥ सार्धपञ्चदशोक्ता ये भागास्ता +++++ गर्भोऽथ भित्तिविस्तारस्तथा खुरवरण्डिका ॥ ४१ ॥ जङ्घाधः क्षितिराद्या च रेखोच्छ्रायश्च पूर्ववत् । + + + + + + भाज्यं पादहीनाष्टयुक्तया ॥ ४२ ॥ पञ्चभागसमुत्सेधा द्वितीया भूमिका भवेत् । पदपादविही (नाः स्युस्तिस्रोऽन्याभू) मयः (क्रमात् ) ।। ४३ ।। सार्धंशो वेदिकोच्छ्रायः कर्तव्यो वास्तुवेदिभिः । स्कन्धस्य विस्तृती रेखा घण्टा च कलश (स्तथा ) ॥ ४४ ॥ (' + + यांस्तरासमाच? ) स्तम्भकूटादिकल्पना | शुकनासोच्छ्रति (वेति इति एतानि) पूर्ववत् ॥ ४५ ॥ इत्येवं माल्य (वान् नाम) प्रासादः परिकीर्तितः । य एनं कारयेत् तस्य जायन्ते सर्वसिद्धयः || ४६ ॥ शिवलोके निवासोऽस्य भवेत् कल्पायुरप्ययम् । माल्यवान् ॥ नवमालिकसंज्ञस्य लक्षणं कथ्यतेऽधुना ॥ ४७ ॥ चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः । कर्णा द्विभागिकाः कार्याः समं सलिलवर्त्मभिः ॥ ४८ ॥ शाला स्यात् पञ्चभिर्भागैः पार्श्वयोर्वालपञ्जरौ | सपादभागको तौ च कार्यों (स) सलिलान्तरौ ॥ ४९ ॥ कर्णाभ्यर्णे प्रतिरथ ( पादौ नालद्वयोन्मितौ 3 ) । सोदकान्त कार्यों पञ्जरौ सार्धभागिकौ ॥ ५० ॥ 6 १. 'शालायां शूरसेनाश्व' इति स्यात् । २. 'पादोनांशद्वयोन्मितौ ' इति स्वात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy