SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८२ समराङ्गणसूत्रधारे द्विगुणं बीजपूरं तु पूर्वत्राप्येवमाचरेत् । (त्कृष्टा समदशांशकै गेलिभिर्भवेत् ॥ ३४ ॥ द्विभागिकः प्रतिरथः शाला स्यात् पञ्चभागिका । शालाप्रत्यङ्गयोरन्तभोगानोदकान्तरम् ॥ ३५ ॥ परस्परं विनिष्कासः पादहीनं पदं भवेत् । गर्भः स्याद् दशभिर्भागैभित्तिः साधेपदयात् ॥ ३६ ॥ चतुर्भिर्वेदिकावन्धो जवा स्यादष्टभिः पदैः । साधैः पञ्चभिराधा भूः कपोतालीसमन्विता || ३७ ॥ (द्वितीया भूमिका चास्थ कर्तव्या पञ्चभिः पदैः । साधैर्भवेत् तृतीयापि चतुर्भिभूमिका पदैः ।। ३८ ॥ चतुर्थी भूमिका भागेश्चतुर्भिः कीर्तिता पदैः । घण्टा च त्रिपदा कायो कूटभक्त्यादि पूर्ववत् ।। ३९ ॥ शुकनासादि कुम्भादि पूर्ववत् समुदाहृतम् । उक्तोऽयं वधमानाख्यः प्रासादः शुभलक्षणः ॥ ४० ॥ नन्द्यावर्तमथ ब्रूमः क्षेत्रे सप्तदशांशके । कोणाश्चतुष्पदान् कुर्यात् पञ्जरं सार्धभागिकम् ॥ ४१ ॥ पह(भिर्भागैर्भवेच्छाला गर्भस्तु दशभागिकः । साधेत्रिभागिका भित्तिरूध्चेमान(द्विभांगुणम् ) ॥ ४२ ।। वेदी चतुष्पदोत्सेधा जङ्घा भागाष्टकोच्छ्रिता । षट्पदा भूमिका +++ + पञ्चपदायता ।। ४३ ॥ स्यात् सम्पदे चतुर्भागा तृतीयान्या पदोच्छ्रिता । (साद्भिवांसेवघटा?) स्यात् पूर्ववत् कलशादिकाः ॥ ४४ ॥ नन्द्यावर्तोऽयमाख्यातः प्रासादः सर्वकामदः । अथातः सम्प्रवक्ष्यामः प्रासादं नन्दिवर्धनम् ॥ ४५ ॥ चतुरश्रीकृते क्षेत्रे पदाष्टादशकाङ्किते । कोणस्त्रिपदविस्तारः प्रत्यङ्गं स्यात् पदद्वयम् ।। ४६ ॥ . "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy