SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीकूटादिषत्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । १४५ मोऽथ सर्वतोभद्रं दशधा तं विभाजयेत् । पड़(विधात्या विंशत्या) भवेज्ज्येष्ठः कनीयान् दशभिः करैः ॥ हस्तैस्तथाष्टादशभिर्मध्यमः परिकीर्तितः । कर्णा द्विभागिकाः कार्या अलिन्दाः पदपदोन्मिताः ॥ ६ ॥ चतुर्भागानि भद्राणि (विद्वि)भागस्तद्विनिर्गमः ।। गर्भभित्तिहिभित्तिरन्धारी च पदं पदम् ।। ६१ ॥ गर्भस्तु षोडशपद इत्येवं छन्द ईरितः । विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ।। ६२ ॥ प्रथमं कल्पयेच्छृङ्ग विस्तारात् सार्धमुच्छ्रितम् । द्वितीयशृङ्गं तत्राल्पं पूर्वशृङ्गस्य मध्यगम् ॥ ६३ ।। प्राच्छ्रिता पडायाम्या सुरःशिखमिष्यते (?) । कर्तव्यं मूलशिखरं तद्वच्चोपरिशृङ्गयोः ।। ६४ ॥ मञ्जर्या विभजेद् भागं विस्तारं दशधा बुधः । स्कन्धः षड्भागविस्तारो धनुग्रीवाण्डकादिकम् ॥ ६५ ।। श्रीवत्सस्येव तत् कार्य मञ्जरी भागमानतः । क्रमा वा पञ्चसिंह ++ रूपैर्विभूषिता ।। ६६ ।। इत्युक्तः सर्वतोभद्रः ++ कल्याणकारकः । सर्वतोभद्रः ।। अलिन्दशोभितं भद्रं यदास्यैव विधीयते ॥ ६७ ॥ तदा बाह्योदरो नाम प्रासादपवरो भवेत् । बाह्योदरः ॥ यद्यलिन्दो न भवति भद्रमेकं तु निर्गतम् ।। ६८॥ स्थानियहोदरो नाम प्रासादप्रवरस्तदा । नि!होदरः ।। यदा न तत्र भद्रं स्यानन्दिकानिर्गमो भवेत् ॥ ६९ ॥ "Aho Shrut Gyanam
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy