SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणी। : ::::: :: विषयः पृष्ठम् . ५५. मेवादिषोडशप्रासादादिलक्षणाध्यायः पञ्चपञ्चाशः-- मेर्वादयः षोडश प्रासादाः तेधु मेरुलक्षणम् ... कैलासलक्षणम् सर्वतोभद्रलक्षणम् ... विमानच्छन्दलक्षणम् ... नन्दनलक्षणम् स्वस्तिक लक्षणम् मुक्तकोणलक्षणम् श्रीवत्सलक्षणम् हंसरुचकवर्धभानगरुडगजभसादानां लक्षणम् ... सिंहपद्मकयोर्लक्षणम् ... मेर्वादिप्रासादसामान्यविधयः वलभीप्रासादलक्षणम् ... मेर्वादीनां विनियोगः ... एषु जगत्यादिकल्पननियमाः ... परिवाराणां स्थाएनप्रकारः द्वारमानविधयः ... स्तम्भहीरग्रहतुलाधारणकुम्भपद्मादीनां कल्पनम् ११,१२ रूपशाखादिप्रकल्पनम् ... ... ... ५६. रुचकादिचतुष्पष्टिप्रासादकाध्यायः षट्पश्चाश:---- रुचकादिचतुष्पष्टिप्रासादानां साधारणा विधयः तेषु रुचकादयः पञ्चविंशतिर्ललितप्रासादाः ... तेषां सन्निवेशः :::: १३ ::: "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy