SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 14 :::::: :::::: विषयः सुभद्रादयो नव मिश्रकप्रासादाः ... केसर्यादयः पञ्चविंशतिः सान्धारप्रासादाः । लतादयः पञ्च निगूढप्रासादाः .... कसर्यादिष्वण्डकसंख्या मेरोर्विनियोगः कर्तृनियमादिकं च ललितप्रासादेषु रुचकभद्रकहंसानां लक्षणम् ... हंसोद्भवप्रतिहंसनन्दनन्द्यावर्तधराधरवर्धमानगिरि कूटानां लक्षणम् ... श्रीवत्सत्रिकूटमुक्तकोणगजगरुडसिंहाख्यानां लक्षणम् भवविभवमालाधराणां लक्षणम् ... पद्ममलयग्ज्रकाणां लक्षणम् ... स्वस्तिकशङ्कोर्लक्षणम् एषु चतुरश्रतदायतवृत्ततदायताष्टाश्रिमासादानां विभागः मिश्रकरासादेषु सुभद्रादित्रिकूटान्तानां लक्षणम् धराधरादिसर्वाङ्गसुन्दरान्तानां लक्षणम् मिश्रकप्रासादसामान्यलक्षणम् ... सान्धारप्रासादेषु केसरिलक्षणम् ... सर्वतोभद्रलक्षणम् ... नन्दननन्दिशालयोर्लक्षणम् नन्दिवर्धनमन्दिरयोलक्षणम् श्रीवत्सामृतोद्भवयोर्लक्षणम् हिमवद्धेमकूटयोर्लक्षणम् कैलासपृथिवीजयेन्द्रनीलानां लक्षणम् महागलभूधरयोलक्षणम् रत्नकूटवैडूर्ययोर्लक्षणम् पद्मरागवज्रकमुकुटोज्ज्वलैरावतराजहंसानां लक्षणम् गरुडवृषभमेरूणां लक्षणम् निगूढप्रासादेषु लताध्यस्य लक्षणम् ... त्रिपुष्कराख्यपञ्चवक्त्रचतुर्मुखाना लक्षणम् ... २५ 2. ::::::::::::: or m mm mm "Aho Shrut.Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy