SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२६ मराङ्गणसूत्रधारे बलभी मध्यदेशे तु शिखरोसमुद्धृता । सर्व (माप्रमाणं तु मेरोग्वि भवेदिह ॥ ११७ ॥ मन्दरः || कैलासमथ वक्ष्यामो दशधा तं विभाजयेत् । भद्रं भागविस्तारं मध्यदेशे विनिःसृतम् ॥ ११८ ॥ (f) द्विभागविस्ताराः सलिलान्तरवर्जिताः । गर्भस्यार्धन निष्कासः कार्यो भद्रस्य सर्वतः ॥ ११९ ॥ (लतिस्यावर?) मध्ये शिखरार्धसमोदयम् । भित्तिगर्भभ्रमन्तीनां जङ्गामेखलयोरपि ।। १२० ॥ विस्तारमुदयं चास्मिन् विदध्यात् स्कन्धयोः । मेरोरिवस्मिन् प्रासादे (वचचद? ग्रीवाण्डकस्य च ।। १२१ ।। कैलासः || । मोहंस (क)स्य स्याद् विभागो रुचके यथा ( १ ) जलान्तरं विशेषोऽत्र शेषं (भारु) चकवद भवेत् ।। १२२ ।। हंसः ॥ भद्रस्य लक्षणं ब्रूमो दशधा तं विभाजयेत् । गर्भ विस्तारमानेन स्यादस्मिन् भद्रविस्तृतिः १२३ ॥ सार्वद्विभागविस्तारौ रथको वामदक्षिणौ । गर्भा (?) तुल्यमायामात् प्राग्ग्रीवं चेह (?) कारयेत् ॥ १२४ ॥ प्रारग्रीवस्य समुत्सेधं शिखरार्धेन कारयेत् । वलभीं मध्यदेशेऽस्य सिंहकर्णसमन्विताम् ।। १२५ । (लताज लेगवाक्षायाः) चतुष्का भिश्रतुर्दिशम् | भद्रो भवति शेषं तु स्यादव रुचके यथा ।। १२६ ।। भद्रम || अथ तु वक्ष्यामो द्वितीयो ग्रुप मन्दरः । भूपयेत् सिंहकर्णैस्तं लतामूर्ख च कारयेत् १२७ ॥ ; १. ' लताजालगवाक्षायैः इति स्यात् । २. उत्तुङ्ग' इति लक्ष्यनिर्देशे व्यते । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy