SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ विमानादिचतुष्षष्टिप्रासादलक्षणं नामेकानषष्टितमोऽध्यायः । १२५ पुण्ड्रवर्धनकं ब्रूमः प्रासादं वल हरेः ! भ्रमयेन्मूलसीमास्पृवृत्तमादौ समन्ततः ॥ १०५ ॥ तच्छाला कर्णसंयुक्तं कर्तव्यं सर्वतोदिशम् । यश्छन्दः स्वस्तिके (ऽस्य स ) स्याद द्विगुणः पुण्ड्रवर्धने ॥ १०६ ॥ जङ्घोदकान्तभद्राणामुच्छायो विस्तृतिश्च या । स्वस्तिके कथिता सेव विज्ञेया पुण्टुवर्धने ॥ १०७ ॥ पुण्ड्रवर्धन | अथाभिधीयते मेरुदर्शना तत्र भाजयेत् । सीमा (नं) तस्य कुर्वीत शृङ्गं चापि (विभागिकम् ॥ १०८ ॥ शेष+भागिकं मद्र (मामाने ?) विधीयते । पदस्य पोड (शौसेनं?शांशेन) कर्तव्यमुद्रकान्तरम् ॥ १०९ ॥ पदैः षोडशभिर्गर्भो विधातव्यः पदं पदम् । मित्तिरन्यारिका बाह्यभित्तिवास्य विधीयते ॥ ११० ॥ भागषट् कोच्छ्रिता जङ्घा मेखला चैकभागिकी | शृङ्गे च त्रिपदोत्सेधं शिखरं स्याद् दशोच्छ्रितम् ॥ १११ ॥ कर्तव्यं वास्तुशास्त्रज्ञैस्तस्यैतदशभूमिकम् । पञ्चमविस्तारः स्कन्धी ग्रीवा भागिका ।। ११२ ।। उच्छ्रायेण विधातव्या भा (गि) कोत्सेधमण्डकम् । भागा (१६)कं च कुमुदं भागिका कलशोच्छ्रितः ॥ ११३ ॥ षड्गुणेनैव सूत्रेण रेखा तस्य प्रकीर्तिता । मेरुं मेरुगिरिप्रख्यमेवं यः कारयेदिमम् ॥ ११४ ॥ शिलाभिरिष्टकाभिर्वा स महत् पुण्यमाप्नुयात् । मरुः ॥ लक्षणं मन्दरस्याथ प्रासादस्याभिधीयते ॥ ११५ ॥ गर्भस्यार्धेन निष्क्रान्तं भद्रं कुर्वीत मन्दरे । +++ मेरुसङ्काशं विन्यस्येत् सर्वतोदिशम् ॥ ११६ ॥ १. ' मायामेन' इति पाठः स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy