SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२४ মজাদার (त्य?)द्भागोच्छ्रिता जङ्घा मेखला चा + भागिकी । मध्यशाला द्विभागाश्च मूलसूत्रविभागतः ॥ ९३ ।। कर्णा द्विभागिकाश्चैवं जलमार्गस्तु पोडश । अष्टौ शाला भवन्त्यस्मिन् कर्णाश्चाष्टौ समन्ततः ॥ ९४ ॥ प्राग्ग्रीवं बाह्यतः कुर्यात् (सुखभाग?) विचक्षणः । कलशश्चण्डिका ग्रीवा तद्वदामलसारकः ।। ९५ ॥ ऊर्ध्व ऊर्ध्वप्रमाणं च यथैवाद्य ? तथा भवेत् । स्तिकः ।। रुचकं ब्रूमहे तस्य विभागो दशधा भवेत् ।। ९६ ।। भागद्वयमितौ कौँ भद्रं पड्भागसम्मितम् । तेषां विनिर्गमं विद्या(दस्तामात्रा प्रमाणतः ॥ ९७ ।। कुर्यादुदकमार्गाश्च प्रासादे सबके कचित । स्कन्धावशिष्टमुत्सेधो विस्ताराद द्विगुणो भवेत् ।। ९८ ।। वेदिकायास्तु निस्तारः स्कन्धे पझागिकः स्मृतः । तृतीयांशेन कुर्वीत अङ्कामूर्य खुरोदयात् ।। ११. ।। जवायाश्च त्रिभागेन कार्या खुरखरण्डिका । मेखलान्तरपत्रं च कुयोदध्यभागिकम् ।। १०० ।। सार्धत्रिगुणसूत्रेण पूर्वा कर्कटना भवेत् । (चतुर्गुणं मूलसूत्रेण मध्ये कटना स्मृतौर) ।। १०१ ।। विभज्य दशधा स्कन्धविस्तारं ते प्रकल्पयेत् । भद्रं चतुर्भिः कर्णाशु?णांस्तु) कुयोद् भागस्त्रिभित्रिभिः ।। १०२ ।। स्वच्छाया भूमिकाः कार्या या वा मूलार्धभागिकी:(?) । भागेनामलसारं च कुमुदं चाधभागिकम् ।। १०३ ।। कुम्भ भागेन कुर्वीत प्रासादे रुचके बुधः । साधारणोऽयं सर्वेषां प्रासादस्तु दिवाकसाम् ।। १०४ ।। रुचकः ।। १. 'मुखभागे' इति स्यात् । २. 'स्तमात्रा' इति स्यात् । ३. 'चतुर्गुणेन सूत्रेण मध्यकर्कटना स्मृता !' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy