SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । gain स्वस्तिकस्यैव विस्तारोत्सेधमानतः । (शुमूलसीमानुसारेण च्छेदे संवरणं भवेत् ॥ ८२ ॥ तद्रूपमेव लतिनं वर्तयेद् चलनाकृतिम् । शङ्खावर्तः ॥ मोse पुष्पकं स स्याद् विमानसदृशाकृतिः ॥ ८३ ॥ तावत्प्रमाणस्तद्वद्धिः पञ्चभूवतुरश्रकः । ( विमानेन मानयुक्त ? ) यन्मञ्जर्या यश्च लक्षणम् || ८४ ॥ कार्यमत्र मर्या नतु कार्य जलान्तरम् । तत् पुष्पकः ॥ गृहराजमथ ब्रूमः स स्यात् कैलाससन्निभः ॥ ८५ ॥ विटङ्कनिर्गमाधारनिर्युहैः सर्वतो नृतः । लभ्या भूषितो मध्ये गवाक्षद्वारसंयुतः ॥ ८६ ॥ कपोतस्तम्भपर्यन्तः शा(लाल) भञ्जीविराजितः । वेदिकाखण्डजाला क + + परितो भवेत् ॥ ८७ ॥ (कुवीत्य१) मल्लकच्छाद्यैः सिंहकर्णैश्च भूषितः । अलिन्दभेदतः प्राहु (गृह) राजमि (तं? मं) बुधाः ॥ ८८ ॥ कैलासस्येव संस्थानं स्यादस्योर्ध्वमधोऽपिच । गृहराजः || मोऽथ स्वस्तिकं तस्य पूर्ववन्मानलक्षणम् ॥ ८९ ॥ तेनैव लतिनं सर्वं कुर्वीतैनं विचक्षणः । यथा मूले विभक्ताः स्युर्लतिनस्वस्तिकादयः ॥ ९० ॥ तथैषां स्कन्धभक्तानां मध्ये रेखा प्रकल्पयेत् । प्रासादः स्वस्तिको नाम स्यादेवं लक्षणान्वितः ॥ ९१ ॥ (सुधानासोदयः स्वस्य कर्तव्यः स + भागिकः । स्कन्धं यावत् समुत्सेधो विस्ताराद द्विगुणो भवेत् ॥ ९२ ॥ १. ' शुकनासोदयः' इति स्यात् । "Aho Shrut Gyanam" १२३
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy