SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । भूमिभूमिसमुत्सेधः स्तम्भचित्रादिकं तथा । मेरोरिवात्र मध्ये तु मञ्जर्यः सर्वतो दिशम् ॥ १२८ ॥ तुङ्गः ॥ मो मिश्रकं सस्यान्मानसंस्थानलक्षणैः । भौमो (?) वि (मानव) मध्ये शृङ्गे कैलासवद् भवेत् ॥ १२९ ॥ मिश्रकः ॥ (अथ मालामाकारं तु तं कृत्वा गवाक्षैरुपशोभयेत् ? ) | * यत्किञ्चिन्मानमध्यं तु तदायस्येव (प्रकल्पयेत् ॥ १३० ॥ गवयः ॥ चित्रकूटमथ मोदशा तं विभाजयेत् । प्रारग्रीवा निर्गता(?) तस्य गर्भमानेन कारयेत् ।। १३१ ॥ सार्घद्वयाधोविस्तारांस्तत्कर्णान वामदक्षिणान् । उत्सेधस्य विभागेन जङ्घोत्सेधं प्रकल्पयेत् ॥ १३२ ॥ जोत्पत्रिभागेन विन्यस्येत् खुरपिण्डिकाम् | कपोतान्तरपत्रं च तत्र स्यादर्धभागिकम् ॥ १३३ ॥ शिखरोत्सेधमानं यत् तत् त्रयोदशभिः पदैः । तत्र (भूमास्तदुत्सेधं ) कल्पवेदनुसारतः ।। १३४ ।। (स्तास्तम्भसो मिति : १) कुर्यान्मुक्ताश्र परिकर्मणा । कूटच्छेदेन तत्कर्म विन्यस्येत् सर्वतो दिशम् ।। १३५ ।। भक्तमन्तरपत्रेण तलच्छन्दं तदूर्ध्वतः । द्वे द्वे कुठे ततो न्यस्येद् वामदक्षिणकर्णयोः ॥ १३६ ॥ शालामध्ये तु चत्वारि (नामे ) कूटानि सर्वतः । भूमिका : सिंहकर्णाश्च कपाटद्वारघट्टनाः || १३७ ॥ शिखराणां समुत्सेधो (तीय ) थैवाद्ये तथा भवेत् । चित्रकूटः ॥ किरणः कथ्यते स स्यात् पद्मतुल्यः प्रमाणतः ॥ १३८ ॥ * अत्र मालाधरप्रसादलक्षणस्यावसानं, गवयप्रासादलक्षणस्यारम्भश्व मातृकार्या नोपलभ्यते । १२ १ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy