SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे तुल्यप्रामाण्यविन्यस्येत् स्युत्रिंशदमीरितः १) । विस्तृतान्यथ भागौ द्वौ कर्णपत्राणि षोडश ।। पनपत्रसमानानि वारिमार्गान्वितानि च । गर्भः स्याद् बाह्य संमोहा?)सीमाधं यच्छेषं तेन मिचयः॥ पडष्टद्वादशकरः पद्मो ज्येष्ठादिकः क्रमात् । द्वात्रिंशत् षोडशाष्टौ च तस्य स्यू रथकाः क्रमात् ।। मलान्तराणि चैतस्य श्रीवत्सस्येव कारयेत् । पीठकं वेदिकाबन्धं जवाशेखरचन्द्रिकाः ॥ अण्डकं कलशं ग्रीवामेतस्योच्छ्यमानतः । कुर्वीत स्वस्तिकस्येव स्वविस्तारानुसारतः ॥ पद्मः ।। अथाभिधीयते सम्यक् प्रासादो नन्दिवर्धनः । नन्दयत्येष कर्तारं पुत्रदारधनादिभिः ॥ चतुरश्रीकृते क्षेत्रे भजेत् षोडशभिः पदैः । अतद्वयं विभागाः स्युः षट्पञ्चाशत् तथा(परैः) । गर्भः शतपदः कार्यो भित्तिश्च त्रिपदायता। फर्णप्रमाणं त्रिपदं नवबन्धसमन्वितम् ॥ भागायतं भाग(पदंपाद)विस्तीर्ण वारिवमै च । विमजेत् पञ्चधा कर्ण तस्य भद्रं त्रिभिः पदैः ॥ भागं भागं भवेत् कर्णे भागाध भद्रनिर्गमः । प्रत्यकं द्विपदं कुर्याद् वारिमार्गेण संयुतम् ॥ निर्ग(मामा) सार्धभागेन पार्श्वयोरुभयोरपि । पागनिस्वारा भल्या भागनिर्गवम् ।। "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy