SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०२ समराङ्गणसूत्रधारे द्विपदं पीठमाख्यातं किन्नरैरुपशोभितम् । स्कन्धं यावच भागानां द्वाविंशतिरुदाहृता || (वेदबन्ध तु + + + सार्धभाग + भवेत् ? ) । (चतुर्भागोsa + छाद्या भागार्थेन + किन्नरा १) || मेखलान्तरपत्रं च पदमेकं समुन्नतम् । रूपाणि जङ्घागात्रे स्युर्वा (चारिणां रथके ) || ( स्तर से का?) तस्य मध्ये स्यान्मकरग्रासभूषिता । भल्लिकातोरणैश्चारुघण्टाचमरकिन्नरैः || ऊर्ध्व तुलाप्रमाणस्य चतुभौमं तु प्रथम (१) । + + + + भूमिकायां चतुर्भागसमुन्नता ।। (सोभागा cave विस्तारा ? ) सार्धभागिकी | संक्षेपः प्रथमतोऽस्याः कलशान्ते पदं भवेत् (१) ॥ तृतीया त्रिपदा कार्या सपादपदविस्तृता । पदार्थेन तु संक्षेपस्तस्याः कार्यो विचक्षणैः ॥ चतुर्थी त्रिपदा कार्या भूमिर्मेखलया सह । ललिता मञ्जरिभिश्व नीलोत्पलदलाकृतिः || सीम्नः पञ्चगुणं सूत्रं रेखान्तं तत्र वर्तयेत् । (व्यासह व सममात्रा) प्रवेशः प्रथमो भुवः ॥ ततोऽर्घवृद्धिवृद्धौ द्वावन्यस्तुर्यस्तु तत्समः । पदार्थ वेदोत्से (धाद् ) विस्तारात् पञ्चभागिकी || ग्रीवा पादोनभागं स्यात् सपादं भागमण्डकम् | कङ्कतीफलरूपं च मन्दारकुसुमाकृति || चन्द्रिका ग्रीवया तुल्या कलशो द्विपदोन्नतः । विमानं छन्दकं कुर्यात् सर्वलक्षणसंयुतम् ॥ अश्वमेघप्रधानैर्यदिष्टैः (क) तुशतैर्भवेत् । तदेकेन विमानेन फलमाप्नोति मानवः ॥ विमानम् ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy