SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ८८ समराङ्गण सूत्रधारे कर्णान्ते भद्रमध्ये च कारयेदुदकान्तरम् | पदपादेन विस्तीर्ण प्रक्षेपेण पदार्थकम् ॥ कर्णा + + + तव्या परिमृलिङ्गवृत्ताः (?) 1 पीठं वेदी च जङ्घा च मेखलान्तरपत्रकम् ॥ कमलोद्भववत् कार्यं बहुधा क + + षितम् । कर्तव्य शिखरं (?) कुर्यात् ++++++++ इलिकामकरग्रासैर्वरा: सासुरैश्विता । कथिता पुष्पके यादृग् (ज) ( घाङ्क्षा) तादृगिण्यते ॥ ऊर्ध्वपीठप्रमाणस्य तथावच्छादकस्य च । यन्मध्यं तत्र कुर्वीत पड्दारुकनिवेशनम् || रुष्टिकातोरणश्चारुसालभञ्जाविराजितम् (!) | वेदिकाराजसेनाढ्यं (शभूतेद्ववलोकनम् ) || सस्तम्भशीर्षभरणं पट्टनोपशोभितम् । (म्लल्ल मल्ल) च्छाद्यं विधातव्यं सिंहकर्णविभूषितम् ।। सिंहरूपैः समाक्रान्तं विचित्रैश्व वरालकैः । शोच्छ्रितं कर्णकूटं कुर्या (दिम्बद्विप) दविस्तृतम् ॥ ग्रीवाण्डकसमेतं च (व) रण्ड्यां (का?) कलशान्वितम् । कर्णाः : पृथक् पृथक् चेह स्युः षट्पञ्चाशदण्डकाः ॥ उमञ्जरकाभिस्ते तिसृभिः स्युर्विभूषिताः । कर्णान्ते मूलरेखा च विस्तारात् सप्तभागिका || भाष्टकं चास्या विधातव्या समुच्छ्रितिः । उरोमञ्जरका कार्या चतस्रोऽनुदिशं तथा || प्रथमा स्यादुरोरेखा द्वादशाण्डकभूषिता । चतुर्दशाण्डका चान्या तृतीया पोड (शांश ? शाण्ड ) का || अष्टादशण्डकोपेता चतुर्थी परिकीर्तिता । षट्त्रिंशताण्डकैर्युक्ता मूलरेखा विधीयते ॥ ग्रीवा पदं स्यात् पादोनं सपादं पदमण्डकम् । averagei refsका च पदोच्छ्रिता ॥ " Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy