SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे +++++प्रपन्ना नापि जन्मनि जन्मनि(?) । महाघोषाभिधानोऽथ प्रासादः कथ्यतेऽपरः ॥ नन्दिघोषस्य संस्थाने रूपे चास्य व्यवस्थितः । अस्य करते?णे)पु सर्वेषु भद्राणि विनिवेशयेत् ।। भद्रे चतुष्किका कार्या द्विपदायामनिर्गमा । भागिकी भित्तिरन्तश्च शेषं गर्भगृहं स्मृतम् ।। शृङ्गाणि कर्णे कुर्वीतेत्येषा प्रथमभूमिका ।। द्वितीया तु पुनः कार्या भित्तिविन्यासवर्जिता ॥ चतुर्दिशं विधातव्यं वंदीचन्द्रावलोकनम् । विदधीत चतुःस्तम्भां तृतीयामपि भूमिकाम् ।। छोद्यकैरून तस्या कार्या संवरणा बुधैः(१) । कारयेन्नन्दिघोषं यः प्रासादमिममुत्तमम् ।।। विभूतिवाञ्छिता तस्य कुलेऽपि न. विनश्यति । महाघोषः । प्रासादो मिश्रकेष्वेव वृद्धिरा(गोमो) विधीयते ।। (स्त्रीनिसस्य?) संस्थानं यत तदस्यापि कीर्तितम् । गर्भकन्दं परित्यज्य स्तम्भैः पोडशभितम् ।। अस्य मध्यं विधातव्यं शेपं च श्रीनिवासवत् । जरोघण्टाभिरष्टाभिरश्वशालाभिरेव च ॥ अस्य भद्राणि कुर्वीत सर्वालङ्कारवन्ति च । वसुन्धरस्य ये भेदास्तैः सर्वेरन्वितः शुभः ॥ कलशैरेकविंशत्या दृद्धिरामः प्रशस्यते । प्रासादस्यास्य कर्ता च यावचन्द्रार्कतारकम् ॥ तावदिन्द्र इव स्वर्गे क्रीडत्यप्सरसां गणैः । वृद्धिरामः ॥ वृद्धिरामस्य संस्थाने प्रासादः स्याद् वसुन्धरः ॥ १. 'छाद्यरूर्वतस्तस्या: काय संवणं बुधैः' इति पटनीयं स्यात् । २. 'श्रीनिवासस्य इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy