SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे विद्धैश्च द्रव्यमध्यैश्च देवताभिश्च 'पीडिते । प्रत्येक विदशस्थाने यो फलमादिशेत् ॥ १६ ॥ शिरोतिरनलप्लोगो मरणं स्थपतेर्वधः । अतिसारो मख्याधिदर्थभ्रंशो भयं नृपात ॥ १७ ॥ कुलपीडा च महती गोरिति । यथाक्रममी दोषा ब्रह्मादीनां निपीटनात् ॥ १८ ॥ ब्रह्मानलकयोमध्ये या हम् तु धारयेत ! कर्मस्वधिगतस्तेषां पुलामी भविष्यति ।। १९. !! कर्मणः सुष्टुनिष्पति (स्तिष्टभोग स्थपतेर्भाग्य )मक्षयम् । ब्रह्मा यमस्तयोमध्ये पदा हस्तं तु धारयेत् ॥ २०॥ कर्ता सशिल्पिकश्चैव(जन)चिरेण विनश्यति । विश्वानलकयोग हम नमूनं यदा धृतम् ।। २१ ।। सु(ठु)कर्मणि मध्यान्तं निष्पन्ने पुरवृद्धिता ! यमजलदयोमणे ममा चनिनिर्दिशेद ॥ २२ ।। पवनो विश्वकर्मा चोभयोमध्ये च पारंगम् । यदा तु नत्र कर्मान्द सुभ तत्सर्वकामदम् ।। २३ ।। नीरधनदयोमध्ये मध्य विनिादेशत् । एषां मध्ये सदा वसमत लल यदा धृतम् (?) ॥ २४ ॥ अनावृष्टिमय लोके देशमङ्गो न संशयः। रुद्रपवनयोमध्ये सचिहस्तं तु धारयेत् ।। २५ ।। तत्र लक्ष्मीवतस्तस्य कार्यसिद्धिन संशयः ।। विष्णुधनदयोमध्ये या पाणिकरांयतः ।। २६ ॥ विविधास्तत्र भोगाश्च जायन्ते नरस्य हि । ज्येष्ठादीनामथेतेपां संज्ञाभेदो विधीयते ॥ २७ ॥ यच्च येन भवेद् द्रव्यं मेयं तदपि कीर्त्यते । यवाष्टकागुले: क्लुप्तः प्रकर्षणायतः किल ॥ २८ ॥ १. पीडितैः ।' ख. ग, पाठः । २. 'पि । ' क. ख. पाठः । ३. 'कार', ४. 'सुमतिर्मणिमध्यन्तं', ५. 'रयेत्' ६. 'शुभान्तं सर्व' ७. 'राग्रतः' ख. ग. पाटः । ८. 'सदा चैतस्य संभवेत् ख. ग. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy