________________
विश्वकर्मणः पुत्रसंवादी द्वितीयोऽध्यायः ।
तप त्रिदशाचार्यः सर्वसिद्धिप्रवर्तकः । 'सुतः प्रभासस्य विभोः स्वस्रीयश्व बृहस्पतेः ॥ १९ ॥ विश्वातिशायिधीः सर्वं विश्वकर्मा करिष्यति । राजन्नस महेन्द्रस्य विधावमरावतीम् ॥ २० ॥ “अन्या अप्यमुना रम्याः पुर्यो लोकभृतां कृताः । त्वया क्षेत्रीकृतां मूर्त्तिदृष्ट्रा साद्रिद्रुमामसौ ॥ २१ ॥ सन्निवेशान् पुरग्रामनगराणां विधास्यति ।
तद् गच्छ वत्स ! लोकानामितस्त्वं हितकाम्यया ॥ २२ ॥ भोज्झिता त्वमप्यु!ि पृथो: मियकरी भव | काले स्मृतः स्मृतः पुण्यो राज्ञः प्रियचिकीर्षया ॥ २३ ॥ antaraanana fवश्वकर्म (न्) ! करिष्यसि । इत्युक्त्वा गमनमुपेयुषि प्रजेशे स्वं स्थानं क्षितिभुजि चाश्रिते मुदोयम् । मालेगावनिभृतमाजगाम खेलत्सिद्धस्त्री परिगतमाशु विश्वकर्मा || २४ ||
इति महाराजाधिराजश्री भोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे "महासमागमनो नाम प्रथमोऽध्यायः ॥
अथ विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः ।
अथ पृष्ठे हिमगिरेः शशाङ्कशुचिरोचिषि । सिद्धामरवधूभुक्तमणिमञ्जुगुहागृहे ॥ १ ॥ विस्तीर्णासनमासीनं सर्वज्ञमथ संस्मृताः । आययुर्विश्वकर्माणं चत्वारो मानसाः सुताः ॥ २ ॥ जयो विजयसिद्धार्थौ चतुर्थश्चापराजितः ।
तमुपागम्य शिरसा नेमुः प्राञ्जलयो मुनिम् ॥ ३॥
१. 'श्रुतप्रभावश्च विभो प्रीतये ते बृहस्पतिः', २. 'सुराणामपि चान्येषां पु', २. ' तवाप्य', ४ . ' विश्वकर्मा करिष्यति' क पाटः | ५. प्रथिव्याख्याना शास्त्रसंबन्धा. (१) प्र' ख पाठः ।
"Aho Shrut Gyanam"