SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २१९ द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः । म प्राकारेण कुड्येन न विटङ्केन वा पुनः । अन्तर्हितानि दुष्यन्ति द्वारमाणि कुत्रचित् ॥ ५१ ॥ अत्युच्चे स्याद् भयं राज्ञो निभ्ने तस्करतो भयम् । कुलपीडा भवेत् कुब्जे वहिर्याते पराभवः ।। ५२ ॥ आध्मातेऽत्यन्तदारियं कृशमध्ये क्षयो नृणाम् । रथ्याविद्धे भवेद रोगो मरणं चत्वरेण च ।। ५३ ।। शृङ्गाटकेन वैधव्यं दुहितृणां प्रजायते । वाप्या कूपेन वा विद्धे स्यादतीसारतो भयम् ॥ ५४॥ कोणान्मृत्युभयं दद्याद् वृक्ष रोगभयं भवेत् । स्तम्भेन म्रियते स्वामी भ्रमेणार्थो न तिष्ठति ।। ५५ ।। प्रणालेन महद् दुःखं महाभीतिमहाकलिः। तस्मात् सर्वप्रयत्नेन द्वारवेधं विवर्जयेत् ॥ ५६ ॥ यस्याग्रतः पृष्टतश्च द्वारे भित्त्योर्द्वयोरपि । अन्योन्यं भिद्यते यस्मिन्नकगत्याश्रिते उभे ॥ ५७ ।। वास्तु तद् भिन्नदेहाख्यं भिन्नस्वामिविधायकम् । न तत्र जायते वृद्धिः स्थापितस्य न कस्यचित् ।। ५८ ॥ गृहकुक्षौ कृतं द्वारं सर्वरोगभयङ्करम् । पूर्वद्वारं तु माहेन्द्रं प्रशस्तं सर्वकामदम् ॥ ५९॥ गृहक्षतं तु विहितं दक्षिणेन शुभावहम् । गन्धर्वमथवा तत्र कर्तव्यं श्रेयसे (त?स)दा ॥ ६० ॥ पश्चमेन प्रशस्तं स्यात् पुष्पदन्तं जयावहम् । भल्लाटमुत्तरे द्वारं प्रशस्तं स्याद् गृहेशितुः ॥६१ ॥ एकाशीतिपदे तस्मिश्चतुरश्रपदेऽपि वा। द्वारोऽप्य(प)दगास्तासां ब्रूमो वन्यादितः फलम् ॥ ६२ ॥ हुताशभीतिः स्त्रीजन्य भूत्यर्थः प्रियतां नृपे । क्रोधे चाँनृतता(?) पुंसः क्रौर्य स्यात् पूर्ववत् क्रमात् ।। ६३ ।। १. 'स्मिन्नेक', २. 'वा' ख. ग. पाठः । ३. 'या' ख. पाठः । "Aho Shrut Gyanam
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy