SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २०० समराङ्गणसूत्रधारे अथ शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः । अथ ब्रूमः शिलान्यासविधिमत्र यथागमम् । तोदगयने पुण्ये शुक्लपक्षे शुभेऽहनि ॥ १ ॥ स्थिरग्रहस्य दिवसे करणे च गुणान्विते । तिष्येऽश्विनी रोहिण्यामुत्तरेष्वपि च त्रिषु ॥ २ ॥ tarai हस्ते शिलाविन्यासमाचरेत् । स्थिरस्य राये साम्यमित्रावलोकिते || ३ || सम्यङनिमित्तशकुनम्वस्तिपुण्याहवाचिते । हर्षोदये च मनसः कुर्याद् वास्तोर्निवेशनम् || ४ || भद्रः प्रकृत्या शास्त्रजः शुचिः स्नातः समाहितः । कर्मारभेत स्थपतिः कृतदेवार्चनक्रियः ॥ ५ ॥ पूर्ण समामविकलां चतुरश्रामनिन्दिताम् । शिलमायां चये साध्वीं परीक्षेत विचक्षणः ॥ ६ ॥ कुम्भाङकुशध्वजच्छत्र मत्स्य चामरतोरणैः । दूर्वानागफलोष्णीषपुष्पस्वस्तिकवेदिभिः || ७ || नन्द्यावर्तः समरैः कूर्मपद्मनिशाकरः । वः प्रशस्तैः माकारैर्भूषिताः कर्मणो हिताः ॥ ८ ॥ दीर्घा स्वापविमाछाभाध्मातापरीक्षितां । दिङ्मूढा चाङ्गहीना व सास्थ्यङ्गारा सशर्करां ॥ ९ ॥ aust दुःकनिभिन्ना कृष्णा दोषभयावहा । नृणां पशुतुरङ्गाणां पाङ्काः स्वस्तिद्धये ॥ १० ॥ hotoमृगविहङ्गानां पादैः स्पृष्टास्तु वर्जयेत् । नन्द्रा भद्राजया पूर्णाश्चतस्रः स्युरिमाः शिलाः ॥ ११ ॥ वासिष्ठी काश्यपी द भार्गव्याङ्गिरसीति ताः । तत्र मागुत्तरे देशे संनिवेशस्य वास्तुनः ॥ १२ ॥ १. ' स्थापनाध्मा ’(?) क, 'हायमा' ग. पाठ: । २. 'ता:' स. ग. पाठः । 'रा: ' क. पाठः । ४. ' क्षपनि ' क, 'पक्षाने ' ग. पाठ: । ५. 'हा: ' ख. पाठ: । ३. "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy