SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८५ मध्ये भ्रमच तस्या गर्भस्तम्भप्रतिष्ठितः कार्यः। क्षेत्रप्रमाणवशतस्तां पश्चाच्छादयेत् पट्टेः ॥ १८३॥ रथिकाशिवाय च फलकाम? चरणस्य नवदुपरिष्टान् । भ्रमचाणि न्यस्येन्मध्ये स्तम्भे च पश्चैव ॥ १८४ ॥ अत उपरि यथाशोमं हि भूमिका दुधका कार्या ! मयरनम्भाचारः कृतकलशविभूपणा शिरसि ।।१८५ ।। स्तम्मेऽ(वश्वस्ताद लिने भी मान्यधिका सत्र । रविकाभ्रमरकपुक्ता परस्परं चक्रपोण ।। १८६ ।। वसन्तरथिकाभ्रमे समधिरूढवाराङ्गना परिभ्रमणसम्भृताभ्यधिकविन भूपतिः । करोति नयनोत्सवस्त्रिी त्रिदशधाग्नि यस्कीतनं बसन्तसमये भवत्यमलकीर्तिधामन सः ।। १८७ ॥ आरोप्य स्थिरमकं सम्ध भूमीग्रादिक्षितमश्र । हस्तचतुष्कोच्छाया झायापरि भूमिका चाप ॥ १८८ ।। पारकयुक्तं हेपं पूर्ववदिहाचरेदखिलम् । पुकमपि च समनिकट मोछिद्र कुवात् ।। १८५ ।। तस्योपरि च ग्रीवा चतुरासनसंधुता विधानव्या । घण्यास्तम्भी काम नभन महावी नत्र ।। १९ ।। एवं पुष्पक भूमिकान्तम्त प्रस्थायी निगूडा जना यावद भ्रामकयन्त्रचक्रनिकरं सम्यक् क्रमाचालयेत् । तावत् ना रथिकासना मृगशम्नत्र स्थिताः पुष्पक कामावासकुतूहलार्षितहसो नान्यन्तिा अपि ॥ १९१ ॥ अथ कोणगतान स्तन्मांधतुरो शिनिवेशवेद ऋजन मुहहान् । सुटिपीठसंस्थान समन्तात् मेडिशनः ॥ १९.२ ।। तेमापरि (लताला) सरलता सूमि विधानदया। रथिकास्वा चतम्रो जायन्ते पूर्व दिशरथाः ॥ १९३ ॥ १. 'म्भः', २. ' का तर' के, पाठः । ३. 'मयं च ' ग. पाठः । ४. 'लक्ष्णपी' क- पाठः- 'पूर्वयुक्ताभिः ।' क, 'बदिसंस्थाः ' ग. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy