________________
द्वासप्तत्रिशाललक्षणं नामेकविंशोऽध्यायः ।
मेघमालं त्रिपदपञ्चद्वितीयाभिरुदाहृतम् । धारासारं चतुःपञ्चपडायाभिर्भवेद् गृहम् || ३४ || द्विचतुःपञ्चषष्ठीभिर्महोदरमिति स्मृतम् । कर्दमं नाम पञ्चभिर्जयावहम् ।। ३५ ।। पट्पञ्चतुर्याच्याद्याभिः सुक्षेत्रं स्याद् धनप्रदम् । द्वित्रिपदपञ्चतुभिर्भवेत् प्रकरमृद्धिदम् || ३६ || आद्यामिश्र पताभि (?) र्विज्ञेयं धान्यपूरकम् । अष्टादशैते क्षेत्रभेदाः प्रकीर्तिताः ॥ ३७ ॥ आद्याद्वित्रिचतुर्थीभिर्मृपाभिः स्याद् भुजङ्गमम् । निर्जीवमात्रापञ्चत्रिद्वितीयाभिनिवेशनम् || ३८ ॥
i
आद्याद्विपञ्चतुर्याभिर्व (हन्तीभिर्विदन्तीह विहङ्गमम् । पञ्चाद्यात्रिचतुर्थीभिर्मृपाभिर्नकुलं विदुः ।। ३९ ।। पञ्चद्वित्रिचतुर्थीभिः पचगं नासो भवेत् । शतच्छिद्र पडायात्रिद्वितीयाभिर्भवेद् गृहम् ॥ ४० ॥ आग्राद्वितुर्यापष्ठीभिः सर्वमित्यभिधीयते । आद्यात्रिषट्चतुर्थीभिः कोपमित्यभिशब्दितम् ॥ ४१ ॥ षट्चतुस्त्रिद्वितीयाभिर्भवेद् वेश्म भगन्दरम् । आद्याद्विपञ्चषष्ठीभिरुद्वे जनमुदाहृतम् ।। ४२ ।। सन्न्यासमाद्यापञ्चत्रिषष्ठीभिर्भवनाधमम् ।
द्विपदपञ्चमीभिस्तु निस्तोयमभिधीयते ॥ ४३ ॥ तुर्याद्यापञ्चपष्ठीभिः करुणावते । द्विचतुः पञ्चषष्ठीभिर्वारणं मुखारणम् ॥ ४४ ॥ त्रिचतुःपञ्चषष्ठीभिर्दारणं श्रीविदारणम् । चुल्लयाद्यात्रिचतुःपञ्चषष्ठीभिर्वित्तनाशनम् ॥ ४५ ॥
१. ' वि ख. पाटः | २. ' भवेत् क. पाठ: । ३. 'द्याभिर्द्विती', ४. 'ना', ५. 'तुल्याया ख. पाठ: ।
+ कश्यपाठानुरोधेन निम्तोषमिति पाठयम् ।
११५
"Aho Shrut Gyanam"