________________
समराङ्गणसूत्रधारे मूषया स्युः क्रमादेवं कथ्यन्ते तत्फलान्यथ । धनमर्थविनाशश्च जयश्चैवाशुभं सदा ।। ८१ ॥ प्रीतिरुद्वेगकल्याणकलहाश्चाप्यनुक्रमात् । यत्र पूर्वे उभे मूषे तदीरं परिकीर्तितम् ॥ ८२ ॥ यत्र पूर्वा तृतीया च तत् । सुनीतं गृहं विदुः। आग्नेये द्वितृतीये स्तो द्वीपे चाद्यचतुर्थके ॥ ८३ ।। द्विचतुर्यों तथाचाप्ये त्रिचतुर्यो सुसंयमे । अर्धचें त्वाद्यपञ्चम्यौ द्वितीयभे सपञ्चमी ।। ८४ ॥ व्याकोशे च त्रिपञ्चम्यौ नैऋते द्विशराभिधे । वृषभे प्रथमाषष्ठयौ द्विषष्ठ्यौ च तथा विने ॥ ८५ ॥ काव्ये तृतीया पष्ठी च विपासेऽब्धिरसाभिधे । आनीरे पञ्चमीषष्ठयो साया कान्ते च सप्तमी ॥ ८६ ॥ सौभे द्वितीयासप्तम्यो त्रिसप्तम्यो विपश्चिमे । गवये सप्तमीतुर्ये श्रीवहे पञ्चसप्तमी ।। ८७ ।। सपष्ठी सप्तमी श्लिष्टे गणे पूर्वाष्टमी तथा । भीमेऽष्टमी द्वितीया च व्यष्टम्यौ चाप्ययोगमे ॥ ८८ ॥ वर्ते चतुर्थी षष्ठी च पञ्चमी चाष्टमी चले। षष्ठयष्टम्यौ शठे क्रान्ते सप्तमी चाष्टमीति च ॥ ८९ ॥ इत्यष्टाविंशतिः प्रोक्ता द्विभद्राणामिहौकसाम् । अथ मस्त्रिभद्राणि तत्रैन्द्रं पुष्टिवर्धनम् ॥ ९० ॥ स्याद् याम्यपश्चिमद्वारमाधमूपात्रयान्वितम् ।
आद्या द्वितीया तुयो च यस्य द्वारं विपश्चिमम् ॥ ९१ ॥ विलोमं नाम तद् वेश्म शूद्राणां पुष्टिवर्धनम् । आया तृतीया तुयो स्यादायाम सर्वतोमुखे ॥ ९२ ॥ वधे द्वित्रिचतुर्थ्यः स्युरिं च स्यादुदग्दिशि । यत्र साद्ये द्विपञ्चम्यावेकाक्षं तदुदाहृतम् ॥ ९३ ॥ १. 'शोभे' क. पाठः। २. 'ते' ख. पाठः । + लक्ष्यानुसारात् तु सुनीथमिति पाध्यम् ।
"Aho Shrut Gyanam"