________________
समराङ्गणसूत्रधार शरलं द्विगुणं नाधं चित्रं भ्रान्तं विधारणम् । साधारणं नतं व्यंशभृपं रोग विशेषणम् ।। ५६ ॥ प्रतीच्यं त्रिसमं स्वरं सुप्रतीकं नलं क्षयम् ।। व्याप्तमाक्रीडनं व्यर्थमीशानं सुखमव्ययम् ॥ ७ ॥ मगधं क्षिप्रमागस्त्यमेको द्विति लिहः ।। पके विलोममुद्दण्डं मुण्डं मातङ्गमाखिलम् ॥ ५८ ।। खर्च पिनाकमुधन्तं विशिरवं प्रसभं रजम् । (चुरुरुच)कं (ससे)फलं यामं वर्धनं धावनं सहम् ।। ५९ ॥ चयं सेव्यं कलं तीणं चतुर्भद्राणि सप्ततिः।। पञ्चभद्राण्यथोच्यन्ते पटपञ्चाशदनुक्रमात् ॥ ६० ॥ कानलं लोलुपं जिह्म प्रहाल सालिक जिनम् । सुजयं विजयं यावं जसा जपं तपम् ।। ६१ ॥ जमं वरं चरं धैरं विशिप भुप्रभं प्रभम् । प्रतीक्षं क्षमिणं युक्तं शान्तं तं विनोदनम् ॥ ६२ ।। सन्दोहं विप्रदोहं च विद्रुतं सततं ततम् । व्याकुलं लीनमालीनं विचित्रं लम्बनं खरम् ।। ६३ ।। शेखरं विबुधं चैत्रं व्यासक्तं संपदं पदम् । त्रिशिखं चतुरं प्रातं सुस्थितं दुःस्थितं स्थितम् ।। ६४ ॥ चक्रं चक्रं लघं लाभं संपर्क मूलमव्ययम् । अष्टाविंशतिरन्यानि पड्भद्राणि निबोधत ॥ ६ ॥ किन्नरं कौस्तुभं हयं धार्मिक निषचं वसु । सारीकं वामनं गौरमस्थिर ऋषिणं खलम् ॥ ६६ ।। पिवर वोलिशं धाम त्रियुध मन्दिरं भवन् । अशोकं भास्वरं चौपं लातव्यं सुस्वनं भवम् ।। ६७ ॥
१. 'क्षि' क. पाटः। २. 'न' स. पाठः। ३. 'निषिधं : क. पाठः । ४. 'खरम्', ५. 'वास' ख. Piz:
लक्षणे तु विशोषणमिति पठ्यो। म. पुस्तकेऽर्थमिदं लुमम् । + ख, पुस्तकहपलक्षणपाठरीत्या तु विरोपमिति पाव्यम्।
"Aho Shrut Gyanam"