SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 2 समराङ्गणसूत्रधारे यष्टिकचितं मूळे द्वारस्य भवति स्थलम् | दीर्घ वा तदास्थलकमिष्यते ॥ ४३ ॥ सूत्रभूमि रमेध्येति वर्चस्कोऽवस्करस्तथा । गृहाच भित्तिसामान्यं वाद्यं परिसरो मतः ॥ ४४ ॥ विस्तीर्णमुच्छ्रितं यत् स्याद् वेश्म सो उदाहृतः । संक्षिप्तमेतदेवोक्तं तज्ज्ञैरट्टालकाख्यया || ४५ ॥ तदेवात्यन्तसंक्षिप्तमट्टालीति निगद्यते । ? अली या तु नात्युचा तामत्राट्टालिकां विदुः ॥ ४६ ॥ एकनाडीगतच्छिद्रैः काटना: परिश्रितम् । rs agoणालीत पृष्ठे धावति ॥ ४७ ॥ स्तम्भशीर्षकरूपाणि काष्ठमूलाश्रितानि च । सुषिराणि प्रयत्नेन काष्ठनाडीमुखान्तरैः (१) ॥ ४८ ॥ रूपाणामथ तेषां तु स्तननासामुखाक्षिभिः । नानास्थानस्थितानां च नृपवानरदंष्ट्रिणाम् ॥ ४९ ॥ कृतसूक्ष्मान्तरच्छदैः प्रवर्षति समन्ततः । तद्धारागृहमित्युक्तं धारागारादिनामभृत् ॥ ५० ॥ कांस्यैलोहेस्तथा परैर्निर्मृष्टादर्श निर्मलः । निचिता यस्य भित्तिः स्यात् तद् दर्पणगृहं विदुः ॥ ५१ ॥ पक्षद्वारं तदत्राहुर्यन्महाद्वारतोऽपरम् । यत् प्राकाराश्रितं द्वारं पुरे तद् गोपुरं विदुः ॥ ५२ ॥ निर्गताश्रच्छ्रिताचैव प्राकारस्यान्तरान्तरा । उपका (ल्या?) इति प्रोक्ताः क्षमाश्राहालका मताः ॥ ५३ ॥ चयप्राकारशालाः स्युः पुरीसंवरणाभिधाः । माकारादनुपालास्तु माकार उपनिष्कला : (१) ॥ ५४ ॥ क्रीडागृहं यदारामे तदुद्यानं प्रचक्षते । नीरेऽम्भसो जलोद्यानं जलवेश्माम्बुमध्यगम् ॥ ५५ ॥ १. ' मौत्रभूमिरमे श्रान्तो व ', २. 'स्कृतम्' ख. पाठः । ३. 'भिः 'क. पाठः । ४. 'बावपि ', ५. 'जगुः' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy