________________
इन्द्रश्वजनिरूपणं नाम सप्तदशोऽध्यायः । माल्यैर्विभूषणैर्यानैः शस्त्रवत्रफलाशनैः । यान्ति केतुच्युतैरेतै राज्ञस्तान्येव संक्षयम् ॥ १६८ ॥ शीर्यते शक्रपिटकं कूटेभ्यः शक्रवेश्म वा । यस्यां ककुभि तत्राहुहोनि पूर्वे विपश्चितः ॥ १६९ ॥ भङ्गे मृगालीलकटाक्षार्गलानामनुक्रमात् । पीडा सजायते वेश्यानृपतिश्रेष्ठिरक्षिणाम् ।। १७० ।। भन्ना भ्रमाक्षपादैर्वा मल्लमातृकुमारिकाः। राष्ट्रं हन्युनेरेन्द्रस्य प्रियामातृसुतान् क्रमात् ॥ १७१ ।। निर्घातोऽशनिरुल्का वा ध्वने यदि पतेत् तदा । अनादृष्टिभयं राज्ञः पराजयमथादिशेत् ॥ १७२ ।। कुर्वन्ति मक्षिकाः शक्रे मधुच्छवं समुच्छिते । यस्मिंस्तत्र द्विषद्रोधं षण्मासाचादिशेत् पुरे ॥ १७३ ॥ मक्षिका वा खगा वा चेद् भ्रमेयुः पार्थतो हरेः।। प्रदक्षिणा बहिस्थानमासाद्याहुस्तदा मृतिम् ॥ १७४ ॥ गृध्रश्येनकपोताश्चेल्लीयन्ते शक्रमूर्धनि । तदा कुर्वन्ति दुर्भिक्षविग्रहक्षितिपक्षयान् ॥ १७५ ॥ यदि केती निलीयन्ते कुररोलूकवायसाः । . राज्ञः क्रमात् तदा हन्युमन्त्रिपुत्रपुरोधसः ॥ १७६ ॥ मयूरो यदि वा हंसः समाश्रयति वासवम् । समस्तलक्षणोपेतस्तदा स्यान्नृपतेः सुतः ॥ १७७ ॥ चक्री बलाका हंसी वा यदि केतो निलीयते ।। तदा नरपति र्यामवाप्नोत्यतिसुन्दरीम् ॥ १७८ ।। खगैः सुवृष्टिर्जलजैः सुभिक्षं स्यात् कलाशिभिः । विष्ठाशिभिश्च दुर्भिक्षं भीतिः स्यात् पिशिताशिभिः ॥ १७९ ।। यदि चित्रपटन्यस्ताः सुरयक्षोरगोत्तमाः । विचित्राकृतिभिर्युक्ता वाहनायुधभूषणैः ॥ १८० ॥ १. 'नमासमाहुस्तदितिरा मृ' (?) ख. पाठः। २. 'स्तु' क. पाठः ।
-
-
"Aho Shrut Gyanam"